SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ॥ अथाष्टममध्ययनम् ॥ सप्तमाध्ययने भिक्षुणां द्वादश प्रतिमा वर्णिताः। प्रतिमासमाप्त्यनन्तरं वर्षाकाले सपाप्ते तं यापयितुं सुनिभिनिवासयोग्यं क्षेत्रमन्वेषणीयम् । तत् उचितक्षेत्रं प्राप्य सम्पूर्णश्चातुर्मासिको वर्षाकालस्तत्रैव तैर्व्यतिगमनीयः । तत्र वर्षाकाले आषाढपौर्णमासीरूपात् चतुर्मासीप्रारम्भिकपाक्षिकदिवशाद् एकमासविंशतिरात्रिसमनन्तरं शुक्लपञ्चम्यां संवत्सरीपर्वं समायाति, तत्रैकं संवत्सरीपवैदिनं, ततः प्रागव्यवहितानि सप्त दिनानि च मिलित्वाऽष्टौ दिनानि पर्युषणापर्व निगद्यते, अत्राष्टासु पर्युषणापर्वदिवसेषु मुनिरन्तकृद्दशाङ्गसूत्रस्य वाचनां कुर्यात्, भगवतः श्रीवर्धमानस्वामिनश्चरित्रं च श्रावयेत् , इत्येव पूर्वेण सहाऽस्याभि ___ आठवा अध्ययन सातवें अध्ययन में भिक्षुप्रतिमा का वर्णन किया है। प्रतिमा समाप्त करने के बाद वर्षाकाल आता है उसको व्यतीत करने के लिये मुनिको निवासयोग्य क्षेत्र का अन्वेषण करना पडता है । योग्य स्थान प्राप्त होने पर सम्पूर्ण वर्षाऋतु वहीं पर व्यतीत करनी पड़ती है । उस वर्षाकाल में आषाढ पौर्णमासीरूप चतुर्मासी मारम्भ करने वाले पाक्षिकदिवस के बाद एक मास और वीस रात्रि के अनन्तर संवत्सरी-पर्व आता है । शुक्लपञ्चमी में ही वह पर्व होता है । उसमें एक संवत्सरीपर्वदिन और उसके पहले के सात दिन मिलकर आठ दिवस पर्युषणापर्व कहे जाते हैं । पर्युषणपर्व के आठों दिनों में मुनि "अन्तकृतदशाङ्ग" सूत्रका वाचन करते हैं। और भगवान श्रीमहावीर मध्ययन मा भु. સાતમા અધ્યયનમાં ભિક્ષપ્રતિમાનું વર્ણન કર્યું છે પ્રતિમા સમાપ્ત કર્યો પછી વર્ષાકાલ આવે છે તે વ્યતીત કરવા માટે મુનિને નિવાસગ્ય ક્ષેત્રનું અન્વેષણ (તપાસ) કરવી પડે છે યેગ્યસ્થાન પ્રાપ્ત થતાં સપૂર્ણ વર્ષાઋતુ ત્યાં વ્યતીત કરવી ५ छे. मा वर्षामा अषाढपौर्णमासी ३५ यतुर्भासी प्रारम्भ ४२वावाणा 4lक्षि ६ि१स पछी मे भास भने वीस रात्रि पछी संवत्सरी-पर्व मावे छे शुस પાચમનુંજ એ પર્વ હોય છે તેમાં એક સંવત્સરી પર્વદિન અને તેની પહેલાંના સાત દિવસ મળીને આઠ દિવસ વાપર્વ કહેવાય છે પર્યુષણ પર્વના આઠે દિવસમાં મુનિ મન્નતા સૂત્રનું વાચન કરે છે અને ભગવાન શ્રી મહાવીર
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy