SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ७ भिक्षुपतिमाधारिकल्पवर्णनम् २७९ तुमुचिते ॥२॥ एवमेकैकदत्तिवृद्धया सप्तमीप्रतिमापर्यन्तं योजना कर्तव्या। शेषं पूर्ववत् ॥ ७ ॥ एवं चायमत्र पर्यवसितार्थः-यावत्यो यावत्परिमाणिकाः मासिक्यः मासभवाः प्रतिमा सवन्ति तावत्यो दत्तयो भिक्षोः प्रतिमाधारणावस्थायां कल्पन्ते, शेषं सर्वासुद्वितोयादिषु प्रतिमासु प्रथमप्रतिमावद्विधिविज्ञेयः ॥मू० २३॥ अथाऽष्टमी भिक्षुतिमा प्रदर्शयति-'पढम' इत्यादि । मूलम्-पढमं सत्तराइंदियं भिक्खुपडिमं पडिवन्नस्स अणगारस्स निचं वोसट्रकाए जाव अहियासेइ । कप्पइ से चउत्थेणं भत्तेणं अपाणएणं बहिया गामस्त वा जान रायहाणीए वा उत्ताणस्स वा पासिल्लगस्स वा नेसज्जियस्स वा ठाणं त्तए। तत्थ दिव्वमाणुस्स तिरिक्खजोणिया उवसग्गा समुप्पजेजा, तेणं उवसग्गा पयालिज्ज वा पवाडिज वा, णो से कप्पइ पर्यालत्तए वा पवडित्तए वा । तत्थ णं उच्चारपासवणं उव्वाहिजा णो से कप्पइ उच्चारपासवणं ओगिण्हित्तए । कप्पइ से पुवपडिलेहियसि थंडिलंसि उच्चारपासवणं परिट्रवित्तए, अहाविहिमेव आराधन करता हुआ दूसरी प्रतिभा में केवल दो दत्ति आहार की और दो दत्ति पानी की ग्रहण करता है २॥ इसी प्रकार अन्न और पानी की एक एक दत्ति की वृद्धि को लेकर तीसरी प्रतिमा से सातवीं प्रतिमा तक समझ लेना चाहिये ३-७ ॥ . यहा यह तात्पर्य है कि-जितने मास की प्रतिमा होती है उतनी हो अन्न और पान की दत्तिया प्रतिमाधारी भिक्षु को कल्पती है। दूसरी प्रतिमासे लेकर सातवी प्रतिमा तक अन्य सव विधि प्रथम प्रतिमा की तरह जानना चाहिये ॥ सू० २३ ॥ મામા કહેલી સર્વવિધિનું આરાધન કરતા બીજી પ્રતિમામા માત્ર બે દાત્ત આહારની ન બે દત્તિ પાણીની ગ્રહણ કરે છે. (૨) આ પ્રકારે અન્ન અને પાનની એકએક દત્તિની વૃદ્ધને લઈને ત્રીજી પ્રતિમાથી સાતમી પ્રતિમા સુધી સમજી લેવું જોઈએ (૩)થી (૭) અહી એ તાત્પર્ય છે કે-જેટલા માસની પ્રતિમા હોય છે તેટલી જ અન્ન અને પાણીની દૃત્તિઓ પ્રતિમા ધારી ભિક્ષને કહે છે બીજી પ્રતિમાથી લઈને સાતમી પ્રતિમા સુધી અન્ય તમામ વિધિ પ્રથમ પ્રતિમાના જેવી સમજવી જોઈએ: (સૂ ૨૩) અને એ
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy