SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ -------- - मुनिहर्षिणी टीका अ. ७ भिक्षुप्रतिमाधारिकल्पवर्णनम् २७५ वा शुनः=कुक्कुरस्य वा व्याघ्रस्य वा दुष्टस्य वा आपततः=आक्राम्यतः प्रतीकाराय पदमपि-एकमपि चरणम् अवष्वष्कितुम् पश्चात्पुरो वा गन्तुंनो कल्पते। । किन्तु-अदुष्ट-स्य द्वीन्द्रियादिकस्य प्राणिनः साधुतो विभ्यतः आपततस्तद्रक्षणाथ युग्यमात्रम् चतुर्हस्तमितं प्रत्यवष्वष्कि परावर्तित कल्पते, ईर्यासमित्यनुसारं परावर्तनमुचितमिति भावः ॥ सू० २० ॥ अथ परीपहसहनविधिमाह-'मासियं' इत्यादि । मूलम्-मासियं णं भिक्खुपडिमं पडिवन्नस्ल नो कप्पइ छायाओ सीयंति उण्हं एत्तए, उपहाओ उण्हंति छायं एत्तए, जं जत्थ जया सिया तं तत्थ तया अहियासए ॥ सू० २१ ॥ छाया-मासियं खलु भिक्षुपतिमां प्रतिपन्नस्य नो कल्पते छायातः शीतमिति उष्णम् एतुम् , उष्णतः. उष्णमिति छायात् एतुम् । यद् यत्र यदा स्यात् तत्तत्र तदाधिसहेत ॥ सू० २१ ॥ टीका-'मासियं'-इत्यादि । मासिकी भिक्षुपतिमा प्रतिपन्नस्य मुने शीतकाले छायातः 'शीतम् ' इति एवं कृत्वा उष्णम् आतपयुक्तमुष्णस्थानम् जाय तो उसको उनसे डरकर प्रतिकार के लिए एक कदम भी पीछा या आगे हटना नहीं कल्पे । परन्तु द्वीन्द्रियादि प्राणी जो कि साधु से डरते हैं वे यदि आते हो तो उनके रक्षण के लिये चार हाथ का नाप से आगे या पीछे हटना कल्पे ॥ सू० २० ॥ ___अब परीषहसहन की विधि कहते हैं-'मासियं णं' इत्यादि । " मासिकीभिक्षुप्रतिमापतिपन्न साधु के ठंड के दिनों में छाया से બળદ, ભેસ, વરાહ (સ્વર) કૂતરે, વાઘ આદિ આવી જાય તો તેનાથી ડરીને પ્રતીકાર માટે એક પગલુ પણ પાછળ કે આગળ હટી જવું કલ્યું નહિ. પરન્ત દ્વીન્દ્રિથાદિ પ્રાણી કે જે સાધુથી ડરે છે તે જો આવતા હોય તે તેના રક્ષણુને માટે ચાર હાથના માપથી આગળ કે પાછળ હટવું ક (સૂ૨૦) वे परीषहसननी विधि ४ छ-'मासियं णं' त्या - માસિક ભિક્ષુપ્રતિમાપ્રતિપન્ન સાધુને ઠીના દિવસોમાં છાયાથી “આ શીત છે
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy