SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ २७४ दशाश्रुतस्कन्धसूत्रे शीतोदकविकटेन-शीतं च तदुदकं शीतोदकं, तदेव विकटं विगतजीवमचित्तमिति यावत्, तेन वा, उष्णोदकविकटेन-उष्णं च तदुदकं तदेव विकटं प्रासुकं तेन वा हस्तौ पादौ वा दन्तान् वा अक्षिणी-नेत्रे वा मुख वा उच्छोलयितुम्सकद् धावितु', प्रधावितु वारं वारं प्रक्षालयितु वा न कल्पते, नान्यत्र वक्ष्यमाणादन्यत्र न कल्पते, तथा हि-लेयालेपेन-लेपस्य अन्नादिलक्षणस्य अलेपेन तन्निवारणरूपेण वा, शरीराऽशुच्यादिलेपेन बा, तथा भक्तास्येन% भक्तलिप्तमुखेन, इत्यादि कारणं विना न धावेदित्यर्थः ॥ मू० १९ ॥ अथ तस्य गमननियमं दर्शयति-'मासियं' इत्यादि । मूलम्-मासियं णं भिक्खुपडिमं पडिवन्नस्स नो कप्पड़ आसरस वा हस्थिरस वा गोणस्स वा महिसस्स वा कोलस्स वा सुणगस्स वा दुस्स वा आवयमाणस्त पयमवि पच्चोसक्कित्तए । अदुस्स आवयमाणस्स कप्पइ जुग्गमित्तं पञ्चोसक्त्तिए ।सू०२०।।... ___ छाया--मासिकी खलु भिक्षुपतिमां प्रतिपन्नस्य नो कल्पतेऽश्वस्य वा हस्तिनो वा गोणस्य वा महिषस्य वा कोलस्य वा शुनकस्य वा व्याघ्रस्य वा दुष्टस्य वाऽऽपततः पदमपि प्रत्यवष्वष्कितुम् । अदुष्टस्य वाऽऽपततः कल्पते युग्यमानं प्रत्यवष्वष्कितुम् ॥ सू० २० ॥ टीका-'मासियं-इत्यादि मासिकी भिक्षुप्रतिमां मतिपन्नस्य भिक्षोः अश्वस्य हस्तिनो वा गोणस्य-वलीवर्दस्य वा महिषस्य वा कोलस्य शूकरस्य गरम पानी से हाथ, पैर, दांत आँख या मुख एक बार अथवा वारंबार धोना नहीं कल्पे, किन्तु यदि किसी अशुद्ध वस्तु या अन्न आदि से मुख हाथ आदि शरीरावयव लिप्त हो गये होतो उनको वह पानी से शुद्ध कर सकता है, अन्यथा नहीं ॥ सू० १९॥ अब गमनक्रिया के बारे में कहते हैं-'मासियं णं' इत्यादि । मासिकीभिक्षुप्रतिमापतिपन्न अनगार के सामने यदि मदोन्मत्त हाथी, घोडा, वृषभ, महिष, वराह (सूअर), कुत्ता, व्याघ्र आदि आ હાથ, પગ, દાત, આખ કે મુખ એકવાર અથવા વાર વાર ધોવાનું કલ્પ નહીં કિન્તુ જે કઈ અશુદ્ધ વસ્તુ કે અન્ન આદિથી મુખ હાથ આદિ શરીરના અવયવ લિપ્ત (ખરડાયા) હોય તે તેને તે પાણીથી શુદ્ધ કરી શકે છે, અન્યથા નહીં (સૂ ૧૯) हवे आमनमियानी मतमा हे छ-'मासियं गं' त्यादि માસિકાભિક્ષુપ્રતિમાપ્રતિપન અનગારની સામે જે મદેન્મત્ત હાથી, ઘેડા,
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy