SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ २७० दशाश्रुनस्कन्धसूत्रे इत्याह-'कल्ये' इत्यादि, कल्ये उषसि प्रात:काले प्रादुःप्रभातायां प्रकटितसूर्यदीप्तौ रजन्याम् अवसनायां रात्री यावद् ज्वलति-प्रकाशमाने सयें प्राचीनाभिगुखस्य-पूर्वाभिमुखस्य वा-अथवा दक्षिणाभिमुखस्य वा प्रतीचीनाभिमुखस्य-पश्चिमाभिमुखस्य चा उत्तराभिमुखम्य वा तस्य यथेयम् ईर्यासमित्यनुसारम् ईरितुंगन्तुं कल्पते ॥ सू० १६ ॥ अथ पूर्वक्तिविषयमेव वर्णयति-'मासियं' इत्यादि । मूलम्-मासियं णं भिक्खुपडिमं पडिवनस्ल णो से कप्पड़ अणंतरहियाए पुढवीए निदाइत्तए वा पयलाइत्तए वा, केवली बुया आयाणमेयं से तत्थ निदायमाणे वा पयलायमाणे वा हत्थेहिं भूमि परामुसेजा। अहाविहिमेव ठाणं ठाइत्तए वा निक्खमित्तए वा । उच्चारपासवणे ण उव्वाहिज्जा नो से कप्पइ ओगिणिहत्तए । कप्पइ से पुथ्वपडिलेहिए थंडिले उच्चारपासवणं परिठवित्तए । तमेव उवस्सयं आगम्म अहाविहि ठाणं ठावित्तए ॥ सू० १७॥ - छाया-मासिकी खलु भिक्षुपतिमा प्रतिपन्नस्य नो तस्य कल्पते अनन्तरहितायां पृथिव्यां निद्रातु वा प्रचलायितु वा, केवली यात्-आदानमेतत् । स च निद्रायमाणो वा प्रचलायमाणो वा हस्ताभ्यां भूमि परामृशेत् । यथाविधि एवं स्थाने स्थातु वा निष्क्रमितुं वा । उच्चारप्रस्रवणे खलु उन्दाधेयातां नो तस्य कल्पतेऽवग्रहीतु । कल्पते तस्य पूर्वप्रतिलिखिते स्थण्डिले उच्चारप्रस्रवणे परिष्ठापयितुम् । तमेवोपाश्रयमागत्य यथाविधि स्थाने स्थातुम् ।।सू०१७॥ टीका-'मासिय'-इत्यादि । मासिकी भिक्षुप्रतिमां प्रतिपन्नस्य तस्य तरफ मुख कर रात व्यतीत की हो प्रातःकाल सूर्योदय के अन्तर उसी दिशा की तरफ ई-समिति के अनुसार विहार करे ।।सू०१६।। फिर पूर्वोक्त विषय का ही वर्णन करते हैं-'मासियं गं' इत्यादि । मामिकीभिक्षुप्रतिमाप्रतिपन्न मुनि को सचित्त पृथ्वी पर निद्रा દિશા તરફ મુખ રાખીને વ્યતીત કરી હોય તે પ્રત કાલે સૂર્યોદય થયા પછી તેજ દિશાની તરફ ઇસમિતિને અનુસરીને વિહાર કરે (સૂ ૧૬) पणी पूर्वरित विषयनु प न ४२ छ-"मासियं णं' त्याहि- માસિક ભિક્ષુપ્રતિમાપ્રતિપન્ન મુનિને સચિત્ત પૃથ્વી પર નિદ્રા અથવા પ્રચલા
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy