________________
हर्षिणी टीका अ. ७ भिक्षुमतिमाधारिकल्पवर्णनम्
२६९
जलंते पाईणाभिमुहस्स वा दाहिणाभिमुहस्स वा पडीणाभिमुहस्स वा उत्तराभिमुहस्स वा अहारियं रिइत्तए | सू० १६ ॥
·
छाया - मासिकीं खलु भिक्षुप्रतिमां प्रतिपन्नस्य यत्र सूर्योऽस्तमियात तत्रैव जले वा स्थले बा दुर्गे वा निम्ने वा पर्वते वा विषमे वा गर्ते वा दय वा कल्पते तस्य तां रजनीं तत्रैवोपातिनाययितु नो तस्य कल्पते पदमपि गन्तुम् । कल्पते तम्य कल्ये मादुःप्रभातायां रजन्यां यावद् ज्वलति प्राची - नाभिमुखस्य वा दक्षिणाभिमुखस्य वा प्रतीचीनाभिमुखस्य वा उत्तराभिमुखस्य वा यथेयमीरितुम् ॥ सू० १६ ॥
टीका- 'मसि' - इत्यादि । मासिकीं भिक्षुपतिमां प्रतिपन्नस्य साधोः यत्रैव यस्मिन्नेव स्थाने सूर्यः अस्तमियात् =अस्तं गच्छेत् तत्रैव= तस्मिन्नेव स्थाने जले= सरोवरादितटे वा स्थले=भूतले वा दुर्गे दुर्गमे स्थाने वा निम्ने = गभीरे नीचैस्तले वा विषमे उच्चावचे कठिने वा गर्दै खाते वा दय= कन्दरायां गिरिप्रभृतीनां वा तस्य भिक्षोः तां = सूर्यास्तगमनोपलक्षितां रजनिं= रात्रिं तत्रैव = अस्तमितमूर्यकस्थान एव उपातिनाययितुं = व्यतिगमयितु कल्पते, किन्तु तस्य = प्रतिमाधारिणः पदमपि = एकमपि चरणं गन्तु नो कल्पते । किं कल्पते ?
अब प्रतिमाप्रतिपन्न के विहार करते हुए के मार्ग में यदि सूर्य अस्त हो जाय तब वह क्या करे ? सो कहते हैं - 'मासियं णं' इत्यादि ।
मासिक भिक्षु प्रतिमाप्रतिपन्न साधु को जहाँ सूर्य अस्त हो जाय वहीं रहना कल्पे | चाहे वहा जल-सरोवर आदि का तट हो, स्थल हो, दुर्गम स्थान हो, गम्भीर स्थान हो, निम्न स्थान हो, ऊँचा-नीचा स्थान हो, गर्त हो, या गुफा हो, उस को सारी रात वहीं पर व्यतीत करना कल्पे । वहाँ से एक पैर भी आगे बढना नहीं कल्पे । रात में जिस - पूर्व, दक्षिण, पश्चिम अथवा उत्तर किसी भी दिशा की
હવે પ્રતિમાપ્રાતપન્નને વિહાર કરતા મામા જે સૂર્ય અસ્ત થઈ જાય તે ते रे ? ते ! छे - 'मासियं णं' इत्याहि
માસિકીભિક્ષુપ્રતિમાપ્રતિપન્ન સાધુને જ્યાં સૂર્ય અસ્ત થઇ જાય ત્યા રહેવું પે ચાહે ત્યા જલ–સરેાવર આદિના તટ હાય, સ્થલ ય, દુર્ગ્યુમ સ્થાન હાય, ગમ્ભીર સ્થાન હાય, નિમ્ન સ્થાન હેય, ઉંચુ–નીચુ સ્થાન હાય, ખાડા કે ગુફા હેય, તેા આખી રાત ત્યાજ વ્યતીત કરવી ક૨ે ત્યાંથી એક પગલું પણ આગળ વધવું ૨ે નહીં. રાતમા જે દિશા– પૂર્વ, દક્ષિણુ, પશ્ચિમ અથવા ઉત્તર કાઇ પણ