SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ मुनिहर्पिणी टीका अ. ७ भिक्षुप्रतिमाधारिकल्पवर्णनम् २६७ ___ अथ प्रतिमाप्रतिपन्नस्य चरणे कण्टकादिप्रवेशे किं कर्तव्य ? - मित्याह'मासिय' इत्यादि । मूलम्-मासियं णं भिक्खुपडिमं पडिवन्नस्स पायंसि खाणू वा कंटए वा हीरए वा सकरए वा अणुप्पवेसेज्जा नो से कप्पइ नीहरित्तए वा विसोहित्तए वा, कप्पइ से अहारियं रिइत्तए।सू०१४॥ छाया-मासिकी खलु भिक्षुप्रतिमां प्रतिपन्नस्य पादे स्थाणु वा कण्टकं वा हीरकं वा शर्करा वाऽनुपविशेत् नो तस्य कल्पते निहेतु वा विशोधयितुं चा, कल्पते तस्य यथेयमीन्तुिम् ॥ सू० १४ ॥ टीका-'मासिय'-इत्यादि । मामिकी खलु भिक्षुपतिमां प्रतिपन्नस्य पादे चरणे स्थाणुः स्थूलकीलकं शुष्कवनस्पतिखण्ड वा, कण्टकः प्रसिद्धः, हीरकम्-सूचीमुखकाष्ठम् उपलक्षणात्काचादिकं वा, शर्करा लघुपापाणखण्डं वा अनुप्रविशेत् चेत्तदा तम्य-भिक्षोः रवयं निहत् = निःसारयितुं वा विशोधयितुं सम्माजेयितुं वा नो कल्पते । तहि किं कतुमुचित ?-मित्याह-कल्पते' इत्यादि, तस्य भिक्षोः यथेयम् ईयांसमित्यनुसारम् ईरितु ततो गन्तु कल्पते ।।मु०१४॥ ___ अथ प्रतिमाप्रतिपन्नस्य नेत्रे रजःप्रभृति कणप्रवेशे किं कर्तव्य ?-मित्याह'मासियं' इत्यादि । मूलम्-मासियं णं भिक्खुपडिमं पडिवन्नस्य अच्छिसि पा' अब प्रतिमाप्रतिपन्न के पैर में कांटा आदि लगे तब क्या करना चाहिये ? सो कहते हैं-'मासियं णं' इत्यादि । मासिकीभिक्षुप्रतिमाप्रतिपन्न साधु के पैर में यदि लकडी का टूठा, कांटा, हीरक, यहा हीरक का अर्थ नोंकवाला काष्ठ समझना चाहिये, एवं कंकर प्रवेश करे तो उस प्रतिमाधारी को कांटा आदि निकालना और उसका विशोधन-उपचार करना नहीं कल्पे, किन्तु वह ईर्यासमिति के अनुसार गमन करे ।। सू० १४ ॥ હવે પ્રતિમાપ્રતિપન્નના પગમાં જે કાટા આદિ લાગે તે શું કરવું જોઈએ? ते ४९ छ-'मासियं णत्याहि માસિકીભિક્ષપ્રતિમાપ્રતિપન્ન સાધુના પગમાં જે લાકડીનું ડું ઠું, કાટા, હીરક, અહીં હીને અર્થ અણીવાળું કાષ્ઠ સમજવું જોઈએ, અથવા કાકરી પ્રવેશ કરે તે તે પ્રતિમાધારીને કાટા આદિ કાઢવા તથા તેનું વિશેધન–ઉપચાર કરવા કલ્પ નડ, કિન્તુ તે છર્યા–સમિતિને અનુસરી ગમન કરે (સૂ) ૧૪)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy