SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २४१ मुनिहर्षिणी टीका अ. ६ उपासकप्रतिमावर्णनम् प्रक्षिप्तः तण्डुलौदनः, पश्चात प्रतिमाधारिण उपासकस्यागमनाद् अनन्तरम् आयुक्तो भिलिङ्गम्पः=मुद्गादिदाली स्यान्चेत्तदा तण्डुलौदनं प्रतिग्रहीतुम् आदातुं तस्य= प्रतिमाधरस्योपासकस्य कल्पते, किन्तु भिलिङ्गमपं प्रतिग्रहीतुं तस्य न कल्पते । तत्र पूर्वायुक्तः प्रतिमाधरोपासकागमने पूर्वमेव निजनिमित्तं गृहस्थैः पक्तुमारब्धः, प्रतिमाधरे वा तत्र गते सति यः पक्तुमारब्धः स पश्चादायुक्तः, स न कल्पते तस्मिन्नध्यवपूरकादिदोषसम्भवात्, पूर्वायुक्तस्तु कल्पते, तत्र तदभारात् । तत्र खलु-निश्चयेन तस्य प्रतिमाप्रतिपम्नस्योपासकस्य पूर्वागमनेन' इत्यस्य पूर्ववद्वयाख्या, पूर्वायुक्तो भिलिङ्गम्पः पश्चादायुक्तस्तण्डुलौदनः स्याच्चेत्तदा भिलिङ्गमपं प्रतिग्रहीतुं तस्य कल्पते, किन्तूद्गमादिदोपसम्भवात् तण्डुलौदनं प्रतिग्रहीतुं नो=न कल्पते । यदि तत्र खलु तस्य पूर्वागमनेन द्वावपि-तण्डुलभिलिङ्गसूपावपि पूर्वायुक्तौ स्यातां चेत्तदा द्वावपि-तण्डुलौदन-भिलिङ्गम्पावपि प्रतिग्रहीतुं कल्पते । तत्र खलु तस्य प्रतिमाधरस्योपासकस्य पश्चादागमनेन पश्चात्काले आगमनेन हेतुना द्वावपि-तण्डुल भिलिङ्गसूपौ पश्चादायुक्तो यदि स्यातां तदा तौ द्वावपि प्रतिग्रहीतुं नो कल्पते, उद्गमादिदोषसम्भवात् । यतण्डुतो उपासक को चाहिये कि चावल ही ले ले दाल नहीं । अगर गृहस्थ के घर उपासक के पहुंचने के पहले यदि दाल पकी हो और चावल उपासक के आने के बाद पकाने लगे तो केवल दाल ही लेना चाहिये चावल नहीं, क्यों कि उस में अध्यवपूरक (अज्झोयर) आदि दोष की सम्भावना होती है । और पूर्वायुक्त (प्रतिमाधारी के जाने के पहले पकाया गया) लिया जाता है उस में दोष की सम्भावना नहीं है । जो उसके आने के पहले दोनों दाल और चावल पूर्वायुक्त हो, अर्थात् पूर्व पकाये गये हों तव दोनों भी लिये जाते हैं। और यदि प्रतिमाधारी के आने के पश्चात् दोनों बनाये गयें हो तो दोनों नहीं लेने चाहिये, उस में उद्गम आदि दोष की सम्भावना रहती है । લીએ, દાળ નહીં અગર ગૃહસ્થના ઘેર ઉપાસક પહેચ્યા પહેલા જે દાળ રધાઈ ગઈ હોય અને ચોખા ઉપાસક આવ્યા પછી ૨ધાતા હોય તે માત્ર દાળજી લેવી જોઈએ, मात नहीं भ मां मध्यपू२४ (अज्झोयर) मा होषनी समावना थाय छ અને પૂયુકત (પ્રતિમાધારી જવા પહેલા ૨ધાયેલ) લેવાય છે તેમાં દોષની સંભાવના નથી. જે તેના આવ્યા પહેલાં બેઉ દાલ તથા ચેખા પૂર્વાયુકત હેય અર્થાત્ પૂર્વે પકાવેલા હોય તે બેઉ લેવાય છે અને જે પ્રતિમા ધારીના આવ્યા પછી બેઉ બનાવ્યાં હોય તો બેઉ ન લેવાં જોઈએ. તેમાં ઉમ આદિ દેષની સંભાવના રહે છે. અહીં
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy