SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २२९ - मुनिहर्षिणी टीका अ. ६ उपासकप्रतिमावर्णनम् अथाऽष्टमीमुपासकप्रतिमां परूपयति-'अहाऽवरा अट्ठमा' इत्यादि मूलम्-अहावरा अट्ठमा उवासगपडिमा । सव्वधम्मरुइ यावि भवइ । जाव राओवरायं बंभयारी । सचित्ताहारे से परिणाए भवइ । आरंभे से परिणाए भवइ । पेसारंभे अपरिणाए भवइ । से णं एयारूवेण विहारेण विहरमाणे जाव जहन्नेण एगाहं दुयाहं तियाहं वा जाव उक्कोसेण अट मासे विहरेजा। से तं अट्ठमा उवासगपडिमा ८ ॥ सू० २५ ॥ छाया-अथाऽपराऽष्टम्युपासकप्रतिमा । सर्वधर्मरुचिश्चापि भवति । यावद् राव्यपरात्रं ब्रह्मचारी । सचित्ताहारस्तस्य परिज्ञातो भवति । आरम्भस्तस्य परिज्ञातो भवति । प्रेष्यारम्भोऽपरिज्ञातो भवति । चैतद्रपेण विहारेण विहरन् यावज्जधन्येनै काहं यह व्यहं वा यावदुत्कर्षेणाष्टमासान् विहरेत् । सेयमष्टम्युपासकपतिमा ८ ॥ मू० २५ ॥ टीका-'अहावरा' इत्यादि । अथ-सप्तमप्रतिमामरूपणानन्तरम् अपरा: सप्तमपतिमातो भिन्ना अष्टमी उपासकप्रतिमा प्ररूप्यते, तथाहि-सर्वधर्मरुचिथापि भवति । यावद् रात्र्यपरात्रम् अहोरात्रं ब्रह्मचारी, तस्य सचित्ताहारः परिज्ञानाम्प्रत्याख्यातो भवति । तस्य आरम्मः स्वकृतः कृषिवाणिज्यादिसावद्यव्यापारः परिज्ञातः परित्यक्तो भवति । किन्तु प्रेष्यारम्भः प्रेष्याणाम्= अब आठवी उपासकप्रतिमा का निरूपण करते हैं- 'अहावरा भट्ठमा' इत्यादि। अब आठवी प्रतिमा का प्ररूपणकरते हैं-इस प्रतिमा को धारण करने वाले की सर्वधर्मविषयक रुचि होती है, वह यावद् रात्रि और दिवस में ब्रह्मचर्यव्रत का पालन करता है । सचित्त आहार का परित्याग कर देता है । वह स्वयं आरम्भ - कृषि वाणिज्य आदि सावद्य व्यापार का परित्याग करता है किन्तु दूसरों-भृत्य आदि से वे भाभी पासप्रतिभानु नि३५ 3रे छ.-'अहावरा अट्ठमा' या. આઠમી પ્રતિમાનું હવે પ્રરૂપણ કરે છે-આ પ્રતિમાને ધારણ કરવાવાળાની સર્વધર્મવિષયક રૂચિ હોય છે તે રાત્રિ અને દિવસ બેઉમાં બ્રાચર્યવ્રતનું પાલન કરે છે સચિત્ત આહારને પરિત્યાગ કરી દે છે તે સ્વય (પતેજ) આરંભ-કૃષિ વાણિજ્ય આદિ સાવઘવ્યાપારને પરિત્યાગ કરે છે પરંતુ બીજા-ભૂત્વ=નેકર આ
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy