SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ६ उपासक प्रतिमावर्णनम् २१७ पोषधोपवासाः, तत्र शीलानि-सामायिक-देशावकाशिक-पोपधा-ऽतिथिसंविभागाख्यानि, व्रतानि पञ्चाणुव्रतानि, गुणाः त्रीणि गुणव्रतानि, विरमणं-मिथ्यात्वान्निवर्तनम् , प्रत्याख्यानं पर्वदिनेषु त्याज्यानां परित्यागः, पोषधोपवासःपोपं=पुष्टिं धर्मस्य वृद्धिमिति यावद् धत्ते इति पोषधः चतुर्दश्यष्टस्यमावास्यापूर्णिमादिपर्वदिनानुष्ठेयो व्रतविशेषः, स चाऽऽहार-शरीरसत्कारत्याग-ब्रह्मचर्याऽव्यापारभेदाचतुर्विधः, एतादृशनियमात्मके पोषधे, तेन सहिता वा उपवासाश्वेत्येषामितरेतरयोगः तथा, सम्यक्-सुचारुरूपेण प्रस्थापितपूर्वाः-पूर्व प्रस्थापिताः प्रवर्तिता इति प्रस्थापितपूर्वाः पूर्व प्रवर्तिताः शीलादयो नो=न भवन्ति अर्थात् शीलादयः सर्वे उपासकस्यात्मनि पूर्व सर्वथा संस्थापिता न भवन्तीति तात्पर्यम् । एवम् अनेन प्रकारेण एतत्प्रतिमाधारी दर्शनश्रावको भवति । इयं प्रथमोपासकप्रतिमा श्रावकातिमा भवति । इयं प्रतिमैकमासिकी भवति ।।मु०१८॥ ख्यान, पोषधोपवास आदि ग्रहण किये हुए नहीं होते हैं । शीलशब्द से सामायिक, देशावकाशिक, पोषध, अतिथिसंविभाग, ये चार लिये जाते हैं । व्रत से-पांच अणुव्रत, गुण से - तीन गुणव्रत लिये जाते हैं । विरमण-मिथ्यात्व से निवृत्ति करना । प्रत्याख्यान-पर्वदिनों में निषिद्ध वस्तु का त्याग करना । पोषधोपवास–'पोपं धत्त' इस व्युप्तत्ति से धर्म की वृद्धि को जो करता है वह पोषध कहाता है, अर्थात् चतुर्दशी, अमावास्या, अष्टमी, पूर्णिमा आदि पर्व दिनो में अनुष्ठान करने योग्य व्रत को पोषध कहते हैं। वह आहारत्याग १, शरीरसत्कारत्याग २. ब्रह्मचर्य ३, अव्यापार ४, इन भेदों से चार प्रकार का है । ऐसे नियमरूपी पोषध में, अथवा पोषध के साथ जो उपवास हो उस को पोषधोपवास कहते हैं। ये सब उन के सवेथा વિમરણ, પ્રત્યાખ્યાન, પોષધે પવાસ આદિ ગ્રહણ કરેલા હોતા નથી. શીલ” શબ્દ સામાયિક. દેશાવકાશિક, પૌષધ, અતિથિસ વિભાગ એ ચાર માટે વપરાય છે વ્રતથી પાચ આગવત “ગુણથી ત્રણ ગુણવ્રત લેવાય છે, વિરમણથી મિથ્યાત્વથી નિવૃત્તિ કરવી, प्रत्याज्यानपावसामा निषिद्ध वस्तुना त्याग को पोषधोपवास='पोपं धने' એ વ્યુત્પત્તિથી ધર્મની વૃદ્ધિને જે કરે છે તે પિષધ કહેવાય છે અર્થાત ચતુર્દશી, અમાવાસ્યા, અષ્ટમી, પૂર્ણિમા આદિ પર્વ દિવસે માં અનુષ્ઠાન કરવા એગ્ય વ્રતને पोषध उवाय छे. ते माहारत्याग (१) शरीरसा२त्याग (२) प्रक्षयर्य (3) सવ્યાપાર (૪), એવા ભેદથી ચાર પ્રકારના છે એવા નિયમરૂપી પિષધમાં અથવા પોષધની સાથે જે ઉપવાસ થાય તેને પિષધોપવાસ કહેવાય છે એ બધા તેમનાથી
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy