SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २०६ दशाश्रुनस्कन्धमत्रे छाया-एवमेव ते स्त्रीकामभोगेषु मूञ्छिता गृद्धा ग्रथिता अ-युपपन्ना यावद्वर्षाणि चत्वारि, पञ्च, षड्, दश वाऽल्पतरं वा भूयम्तरं वा कालं भुक्त्वा कामभोगान्, प्रसेव्य वैरायतनानि, सञ्चित्य यहनि पापानि कर्माणि ओसणं सम्भारकृतेन कर्मणा तद्यथानामकम्-अयोगोलक इति वा गैलगोलक इति वा उदके प्रक्षिप्तः सन् उदकतलमतिवयं अधो धरणीतलप्रतिष्ठानो भवति, एवमेव तथा प्रकारः पुरुपजातोऽवद्यबहुलः धूनबहुलः, पङ्कबहुलः, वैरबहुलः, दम्भनिकृतिसातिवहुल: अयशोबहुलः, अप्रतीतिबहुलः उम्मण्णं त्रसप्राणघाती कालमासे कालं कृत्वा धरणीतलमतिबांधोनरकवरणीतलप्रतिष्ठानो भवति ॥ऋ० १४॥ टीका-'एवामेवे'-त्यादि । एवमेव= अनेनैव प्रकारेण ते =नास्तिकाः स्त्रीकामभोगेपु-शब्दादिविषयेपु मूच्छिनाः मोहबगेन सदसद्विवेकरहिताः, गृद्धाः =लोलुपाः, ग्रथिताः आसक्ता, अध्युपपन्नाः तदत्तचित्ताः विषयभोगप्रसक्ता इत्यर्थः, यावर चत्वारि पञ्च पट् दश वा वर्षाणि, वा-अथवा अल्पतरम् अत्यल्पम्, भूयस्तरम् = अतिवहुं वा काल यावत् कामभोगान् = विषयभोगान् भुक्त्वा-उपभुज्य, तथा वैरायननानि चैरानुबन्धम्थानानि प्रसेव्य-निषेव्य संभारकृतेन-सम्भारो बहुदलकसंयोगस्तेन कृतेन सम्पादितेन कर्मणा दुष्परिणामिकृत्येन वहूनि प्रचुराणि पापानि-मावद्यानि कर्माणिबद्ध-स्पृष्ट-निद्ध-निकाचितावस्थानि 'ओसणं' वाहल्येन (देशी शब्दोऽयम्) संचित्य-संगृह्य, तद्यथानामकं यथादृष्टान्तम्, तदेव दृष्टान्तेन दर्शयति-यथा अयोगोलका लोहपिण्डः अब नास्तिक की दशा का वर्णन करते हैं-'एवामेव' इत्यादि । इसी प्रकार से नास्तिवादी स्त्रीकामभोगो में मुच्छिया- मूर्छित होते हैं । गिद्धा-लोलुप होते है । गढिया-आसक्त होते हैं । अज्ज्ञोववण्णा-विषयभोगों में ही तल्लीन रहते है। यावत् चार, पांच, छ:, दश वर्ष पर्यन्त अथवा इस से कुछ न्यून या अधिक समय तक कामभोगों को भोगकर और वैरभावों का संचय कर अनेक पाप कर्मा का उपार्जन करते हुवे प्रायः भारी कर्मों की प्रेरणा से, जैसे लोहेका हवे नास्तिनी शानु १ ४२ जे–'एवामेव' त्या આવાજ પ્રકારથી નાસ્તિકવાદી કામગોમાં ઝુરિયા મૂછિત થાય , गिद्धा सादु५ पाय छ गढिया-मास४त थाय छ अज्ज्ञोपवण्णा विषय सोगामir તલ્લીન રહે છે. ચાર, પાચ, છ, કે દશ વર્ષ સુધી અથવા તેનાથી થોડા વધારે ઓછા સમય સુધી કામભેગેને ભગવતે મુખ્યત્વે ભારી કર્મોની પ્રેરણાથી, જેમ લેઢાને
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy