SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ . . . . . . . दशाश्रुतस्कन्धमत्रे सपापानि अयोधिकानि--अविद्यमाना बोधिर्जन्मान्तरे जैनधर्मप्राप्तिर्येषां यत्र वा तानि तथा बोधिरहितानि कर्माणि-कार्याणि क्रियन्ते, परमाणपरितापनकराणिपरेषाम् अन्येषां प्राणानां माणिनां परितापनं व्यथा, तत्कराणि-तद्विधायकानि च कर्माणि क्रियन्ते विधीयन्ते ततः तेभ्यः पूर्वक्तेिभ्यो यावज्जीयम् अप्रतिविरतः अनिवृत्तस्तत्रैद यावज्जीवमासक्तो भवति ॥ सू० ७ ॥ पुनरपि स कीदृशीमन्यामप्यधार्मिक क्रियां करोति ? इत्यत्राह - 'से नहानामए' इत्यादि । मूलम्-से जहानामए-केइ पुरिसे कलम-मसूर-तिल-मुग्गभास- निफाव कुलत्थ-आलिसिंदग-जवजवा, एवमाइएहिं अयत्ते कुरे मिच्छादंडं पउंजइ । एवमेव तहप्पगारे पुरिसजाए तित्तिर वग लावग-कवोय-कविजल-मिय-महिस-वराह-गाह-गोह कुम्मसरीसिवाइएहि अयत्ते कूरे मिच्छादंडं पउंजइ ॥ सू०८॥ ____ छाया-तद् यथानामकः कश्चन पुरुषः कलम-ममर-तिल-मुग्द-माषनिष्पाव-कुलत्था-ऽऽलिसिंदक-यवयवाः, एवमादिष्वयत्नः क्रूरो मिथ्यादण्डं प्रयुनति । एवमेव तथाप्रकारः पुरुषजातस्तित्तिर-वर्तक-लावक-कपोत-कपिञ्जल-मृगमहिष वराह-ग्राह-गोधा-कूर्म-सरीसृपादिष्वयत्नः क्रूरो मिथ्यादण्डं प्रयुनक्ति ॥८॥ ____टीका-'से जहा नामए'-इत्यादि।तद् ! यथानामको देवदत्तादिकिञ्चिन्नामा कश्चन-अनिर्दिष्टसंज्ञः पुरुषः-पुमान् 'कलमे' त्यादि-कलम:-शालिविशेषः,उक्तश्च "कलमः किल विख्यातो, जायते स बृहद्वने । काश्मीरदेश एवोक्तो, महातण्डुलगर्भकः ॥१॥” इति -पर्यन्त निवृत्त नहीं होता है । तथा इस प्रकार के और भी सावध कर्म जो अयोधिजनक हैं उन सब से जावजीच निवृत्ति नहीं करता है ॥सू०७॥ फिर वह किस प्रकार की अधार्मिक क्रिया करता है ? वह दृष्टान्त द्वारा कहते हैं-' से जहानामए' इत्यादि । कलम एक प्रकार की शालि हैं। कहा भी है:રના બીજા પણ સાવદ્યકમ કે જે અબાધિજનક છે તે બધાથી જીવનપર્યન્ત નિવૃત્ત पामता नथी (सू ७.). ફરી તે કેવા પ્રકારની અધાર્મિક ક્રિયા કરે છે? તે દુષ્ટાતદ્વારા કહે છેसे जहानामए' पत्याई । કલમ એક પ્રકારની શાલિ છે કહ્યું પણ છે.
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy