SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ६ नास्तिकवादिवर्णनम् यष्टिमुष्टयादिकरणम्, २ वाचिका परमाणातिपातायथै क्षुद्रविद्यादिप्रयोगसंकल्पसूचकः शब्दः, ३ मानसिकः परपीडायै मन्त्रादिस्मरणं, ताभ्यां यावज्जीवमप्रतिविरतो भवति । सर्वाभ्यां पचन-पाचनाभ्यां-पचनं-पाक आहारादिनिष्पादनम् , पाचनम् अन्येनाहारादिसम्पादनं, ताभ्यां यावज्जीवम् अप्रतिविरतः, सर्वाभ्यां करणकारणाभ्यां यावज्जीवम् अप्रतिविरतः। सर्वाभ्यां कुट्टन--पिट्टनाभ्यां-कुट्टनं-मुशलादिना हननं, पिट्टनं-मुद्गरादिनाऽभिहननं, ताभ्याम् , तर्जन--ताडनाभ्याम्तर्जन=शिरोऽगुल्यादिस्फोरणतो 'ज्ञास्यसि रे जाल्म !' इत्यादि भणनं भत्सनं वा, ताडनं-चपेटादिदानं, ताभ्याम् , वधवन्धपरिक्लेशेभ्यः वधो-घात:, वन्धो-निगडादौ बन्धनं, परिक्लेशः क्षुधादिना परितापनं, तेभ्यः यावज्जीवम् अपतिविरतः। यानि च अनिर्दिष्टनामानि तथाप्रकाराणि-तथा-विधानि सावधानि= मुट्ठी आदि का व्यापार । (२) वाचिक समारम्भ-प्राणातिपात आदि के लिये क्षुद्रविद्यादि प्रयोग का संकल्पसूचक शब्द । (३) मानसिक समारम्भदूसरों को पीडा पहुँचाने के लिये मन्त्र आदि का स्मरण । उनसे वह जावजीव निवृत्त नहीं होता है। तथा आहार आदि का पचन पाचन, सब प्रकार के सावध कर्म का करना, कराना । पिट्टन-मुद्गर आदि से पीटना। कुट्टन-मुशल आदि से कूटना। तर्जनमस्तक अथवा अङ्गुली आदि को हिलाकर-" अरे मूर्ख ! तुझे पता लगेगा" ऐसे तिरस्कार से बोलना । ताड़न-चपेटादि से तारन करना। वध-खड्ग आदि से घात करना । बन्धन - वेडी आदि में जकडना । परिक्लेश--भूख प्यास आदि से दुःख देना । इन सब से वह जीवन (1) 14 सभा२म भार! भाटे साडी, मुही माहिना व्यापार. (२) पाय સમાર ભ– પ્રાણુતિપાત આદિને માટે ક્ષુદ્રવિદ્યા આદિના પ્રગના સંકલ્પસૂચક શબ્દ(૩) માનસિક સમાર ભ–બીજાને પીડા પહોચાડવા માટે મંત્ર આદિનું સ્મરણ એનાથી તે જીવનપર્યન્ત નિવૃત્ત થતું નથી તથા આહાર આદિનાં પચન પાચન, સર્વ પ્રકારના સાવદ્યકર્મ કરવા કરાવવાં પિટ્ટન=મુદુગર આદિથી પીટવું, કુટ્ટનમુશલ આદિથી કુટવુ, તર્જન=મસ્તક અથવા આગળ આદિને હલાવીને “અરે મૂર્ખ! તને ખબર પશે એમ તિરસ્કારથી બોલવું. તાડન=સેટકે લપડાક આદિથી તાડન કરવું, બધખડગ આથો ઘાત ક. બન્ધન=બેડી આદિમાં જકડવું, પરિકલેશ=ભૂખ તરસ આદિથી દુઃખ દેવું. આ બધાથી તે જીવનપર્યત નિવૃત્ત થતું નથી. તથા એવા પ્રકા - -- --- - - - - - -- - --
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy