SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धमत्र तस्मात् मानात, सर्वस्याः (८) मायाया:-माया-शठता परपञ्चनमित्यर्थः, तस्याः, सर्वस्मात् (९) लोभात्-लोभनं लोमा गृनुता (लोलुपता) तस्मात्, (१०) प्रेम्णः गृहदारादिस्नेहात्, (११) द्वेपास्-द्वेषणं द्वेषोऽप्रीतिरूपजीवपरिणामस्तस्मात्, (१२) कलहात् बाचिकभण्डनात् वाग्युद्धादितियावत्, (१३) अभ्याख्यानात् असद्दोपारोपणात्, (१४) पैशुन्य-(१५) परपरिवादाभ्याम् पैशुन्यं कर्णान्तिकादौ परोक्षे विद्यमानम्याविद्यमानस्य वा दोषोद्घाटनम्, परपरिवादः प्रभूतजनसमक्षं परदोपप्रकाशनम्, ताभ्याम्, (१६) अरतिरति-(१७) मायामृषात:-मिथ्यात्वमोहनीयोदयाद्धर्मेऽनभिरुचिररतिस्तत्महिता रतिः मोहनी " अहङ्कारग्रहो यावद, हृदयव्योम्नि विद्यते । तावत्सुखसमाधीनां, नैव लेशोऽपि वर्तते ॥ १॥” इति । । हृद्यरूपी आकाश में जब तक अहङ्काररूपी ग्रह रहता है तब तक आत्मा की सुख और समाधिका लेश भी नहीं होता ॥१॥ उस मान से (८) माया-दूसरों की ठगनेरूप कपट । (९) लोभ - लोलुपता । (१०) प्रेम-गृह दारा आदि का स्नेह । (११) द्वेष-अप्रीतिरूप जीवपरिणाम । (१२) कलह-वचनयुद्ध । (१३) अभ्याख्यान-असद् दोष का आरोप । (१४) पैशुन्य-चुगली करना। (१५) परपरिवाद-अनेक मनुष्यों के पास दुमरों के दोषों का उद्घाटन करना । (१६) अरतिरति- । मिथ्यात्वमोहनीय के उदय से धर्म में रुचि न रहना उसको अरति कहते हैं, मोहनीय के उदय से विषयों में प्रेम उस को रति कहते हैं, अरति के साथ रति को अरतिरति कहते हैं। (१७) मायामृषा "अहङ्कारग्रहो यावद् हृदयव्योम्नि विद्यते । तावत्सुखसमाधीनां, नैत्र लेगोऽपि वर्तते ॥ १ ॥" ति । હૃદયરૂપી આકાશમાં જ્યાંસુધી અહ કારરૂપી ગ્રહ રહે છે ત્યાં સુધી આત્માને सुम भने समाधिन। म शमात्र पए] पास था नथी (१) ते भानथी (८) माया wlonने ४३५ ४५८ (८) लोभ-सोलुपता, (१०) प्रेम- २॥ माहिना स्ने (११) द्वेष-मप्रीति३५ ०१परिणाम (१२) कलह-क्यनयुद्ध (१३) अभ्याख्यान-मस दोपनी मारो५ (१४) पैशुन्य=याडी ४२वी (१५) परपरिवाद=पने मनुष्योनी पाने भीतना होपर्नु धाटन २j (१६) अरतिरति-मिथ्यात्पमोडनायना यथा धर्ममा રૂચી ન રહે તેને અરતિ કહે છે, મેહનીયના ઉદયથી વિષમા પ્રેમ તે રતિ કહે काय छ मतिनी साथै तिन मतिशत ४ छ (१७) मायामृषा-पटने भाया
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy