SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ मुनिहषिणी टीका अ. ५ चित्तसमाधिस्थानवर्णनम् नुभाव-देवसम्बन्धिविभवं बज्रानुशासनादिकं द्रष्टुं देवदर्शनं देवसाक्षात्कारो वाऽसमुत्पन्नपूर्व समुत्पधेत । ५ पञ्चमे-तस्य अवधिना-अवअधोविस्तृतरूपिवस्तु ‘एतावत् क्षेत्रं पश्यन् एत्तावन्ति द्रव्याण्येतावन्तं कालं पश्यती' त्यादिपरस्परनियमितक्षेत्रादिलक्षणया मर्यादया धीयते परिच्छिद्यतेऽनेनेत्यवधिर्ज्ञानविशेषः, स च मर्यादोपलक्षितस्तेन लोकं भुवनं ज्ञातुम् असमुत्पन्नपूर्वम् अवधिज्ञानम् इन्द्रियमनोनिरपेक्षमात्मनो रूपिद्रव्यसाक्षात्कारकारणं ज्ञानम्, उक्तञ्च "द्रव्याणि मृर्तिमन्त्येव, विषयो यस्य सर्वतः । नयत्यरहितं ज्ञानं, तत् स्यादवधिलक्षणम्" ॥ १ ॥ इति । एतादृशमवधिज्ञानं समुत्पधेत प्रादुर्भवेत् । दिव्य ऋद्धि और देवों के शरीर आमरण आदि की दिव्य कान्ति, तथा देव सम्बन्धी दिव्य वैभव-शासन का प्रभुत्व आदि देखने के लिए पूर्व में नहीं अनुभव किया हुआ ऐसा देव का साक्षात्कार होता है । (५) पाचवें समाधिस्थान में अवधिज्ञान होता है । जो अधोदिशा की वस्तुओं को विस्तार से जानता है वह अवधिज्ञान है । अथवा अवधि का अर्थ है मर्यादा अर्थात् जो द्रव्य क्षेत्र काल भाव की मर्यादा को लेकर मन और इन्द्रियों की अपेक्षा नहीं रखता हुआ केवल रूपी द्रव्यों को ही जानता है वह अवधिज्ञान है। कहा भी है " द्रव्याणि मूर्तिमन्त्येव, विषयो यस्य सर्वतः । नयत्यरहितं ज्ञानं, तत्स्यादवधिलक्षणम् " ॥१॥ इति । जिसका विषय सर्व रूपी द्रव्य है । और नियतिरहित अर्थात् अधोदिशा में विस्तार से जानने वाला है उसको अवधिज्ञान कहते हैं॥ શરીર આભરણ આદિની દિવ્ય કાન્તિ તથા દેવસ બધી દિવ્ય વૈભવ-શાસનનુ પ્રભુત્વ આદિ જવાને માટે પૂર્વમાં અનુભવ ન થયું હોય એવા દેવનો સાક્ષાત્કાર થાય છે. (૫) પાચમાં સમાધિસ્થાનમાં અવધિજ્ઞાન થાય છે જે અદિશાની વસ્તુઓના વિસ્તારથી જાણે છે તે અવધિજ્ઞાન છે અથવા અવધિજ્ઞાનનો અર્થ છે મર્યાદાથી જ્ઞાન અર્થાત જે દ્રવ્ય ક્ષેત્ર કાલ અને ભાવની મર્યાદાને લઈને મન અને ઈન્દ્રિયોની અપેક્ષા ન રાખતાં કેવલ રૂપી દ્રવ્યને જ જાણે છે તે અવધિજ્ઞાન છે કહ્યું પણ છે કે द्रव्याणि मूर्तिमन्त्येव, विपयो यस्य सर्वतः। नयत्यरहितं ज्ञानं, तत्स्यादवधिलक्षणम् ॥ १ ॥धति ॥ જેનો વિષય સર્વ રૂપી દ્રવ્ય છે અને નિયતિરહિત અર્થાત્ અદિશામાં વિસ્તારથી જાણવાવાળા છે તેને અવધિજ્ઞાન કહે છે. (૬) છઠ્ઠા સમાધિસ્થાનમાં અવધિદર્શન
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy