SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ५ चित्तसमाधिस्थानवर्णनम् १२७ म्लम्-सुयं मे आउसं तेणं भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहिं दस चित्तसमाहिठाणा पण्णत्ता। कयरे खलु ते थेरेहि भगवंतेहिं दस चित्तसमाहिठाणा पण्णता ? । इमे खलु ते थेरेहिं भगवंतेहिं दस चित्तसमाहिठाणा पण्णत्ता, तं जहा-॥ सू० १॥ ___ छाया-श्रुतं मयाऽऽयुष्मन् ! तेन भगवतैवमाख्यातम्-इह खलु स्थविरैर्भगवद्भिर्दशचित्तममाधिस्थानानि प्रज्ञप्तानि ? । कतराणि खलु तानि स्थवि भगवद्भिर्दशचित्तसमाधिस्थानानि प्रज्ञप्तानि । इमानि खलु तानि स्थविरैर्भगवद्भिर्दशचित्तसमाधिस्थानानि प्रज्ञप्तानि । तद्यथा-॥ मू० १ ॥ टीका-'सुय'-मित्यादि । हे आयुष्मन् ! जम्बूः ! मया गुरुकुलनिवासिना श्रुतम् कर्णगोचरीकृतं तेन लोकत्रयमसिद्धेन भगवता श्रीवर्द्धमानस्वामिना एवं वक्ष्यमाणम् आख्यातं कथितम्-इह-पञ्चमाध्ययने खलु स्थविरेभगवद्भिः दश-दशसंख्यकानि चित्तसमाधिस्थानानि प्रज्ञप्तानि-प्ररूपितानि । चित्तम् अन्तः करणविशेषस्तस्य समाधिः समाधानं चित्तसमाधिः-प्रशस्तभावः, तस्य स्थानानि करता है तब भावसमाधि की उप्तत्ति होती है । यहा भावसमाधि का अधिकार है। उसका यह प्रथम सूत्र है:-'सुयं मे' इत्यादि। सुधर्मा स्वामी कहते हैं-हे आयुष्मन् जम्बू ! मैंने गुरु के समीप रहकर उनकी सेवा करते हुए विनय के साथ सुना है। तीन लोक में प्रसिद्ध भगवान् श्री वर्धमानस्वामी ने वक्ष्यमाण रीति से कहा है-इस पञ्चम अध्ययन में स्थविर भगवन्तों ने चित्तसमाधि के दशस्थान निरूपण किये हैं। अन्तःकरण को चित्त कहते हैं उसका समाधान होना चित्तसमाधि है, अर्थात् प्रशस्तभाव को समाधि कहते हैं। सू०१॥ કરે છે ત્યારે ભાવસમાધિની ઉત્પત્તિ થાય છેઅહીં ભાવસમાધિનો અધિકાર છે તેનું मा प्रथम सूत्र छ –'सुयं मे छत्यादि સુધર્મા સ્વામી કહે છે-હે આયુષ્યન્ જખ્ખ ! મે ગુરુની સમીપ રહીને તેમની સેવા કરતાં કરતા વિનય સાથે સાભળ્યું છે ત્રણ લોકમાં પ્રસિદ્ધ ભગવાન શ્રી વર્ધમાન સ્વામીએ વક્ષ્યમાણ રીતે કહ્યું છે-આ પાચમા અધ્યયનમાં સ્થવિર ભગવતેએ ચિત્તસમાધિના દશ સ્થાન નિરૂપણ કર્યા છે અ ત કરૂણને ચિત્ત કહે છે. તેનું સમાધાન થવું તે ચિત્તસમાધિ છે, અર્થાત્ પ્રશસ્તભાવને સમાધિ કહે છે (સૂ ૧)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy