SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १२४ दशाश्रुतस्कन्धमत्रे मार्गावस्थानं येषां ते तथोक्ताः, अप्रमत्ताः कषायममादरहिताः, संयमेन = सावधयोगात्सम्यगुपरमेण तपसा अनशनादिलक्षणेन आत्मानं भावयन्तो वासयन्तः, एवं च-उक्तरीत्या खलु-निश्चयेन एते साधवः विहरेयुः विचरेयुः। सेयं भारपत्यवरोहणता ॥ सू० ९ ॥ एपा खलु स्थविरैर्भगवद्भिरष्टविधा गणिसम्पत् प्रज्ञप्तेति । 'त्तिवेमि' इति ब्रवीमि श्रीसुधर्मस्वामी जम्बूस्वामिनमाह-यथा भगवत्सकाशात् श्रुतं तथैव त्वां कथयामि ॥ ॥ इति श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभापाकलितललितकलापालापक-विशुद्धगद्यपद्यनैकग्रन्थनिर्मायक-वादिमानमर्दक-श्रीशाहूच्छत्रपतिकोल्हापुरराजप्रदत्त – 'जैनशास्त्राचार्य -पदभूपित-कोल्हापुरराजगुरु-वालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालव्रतिविरचितायां श्रीदशाश्रुतस्कन्धमत्रस्य मुनिहर्पिण्याख्यायां व्या ख्यायाम् -गणिसम्पन्नामक चतुर्थेमध्ययनं समाप्तम् ॥४॥ समाधिवहुल, और अप्रमादी होकर संयम तप से आत्मा को भावित करते हुए विचरे, ऐसी भवना का करना भारप्रत्यवरोहणता का चौथा भेद है। यह भारप्रत्यवरोहणता का निरूपण हुआ । सू० १८॥ यह आचार्य महाराज के प्रति शिष्य की विनयप्रतिपत्ति कही गई है । स्थविर भगवंतोंने यह पूर्वोक्त आठ प्रकार की गणीसम्पदा कही है । श्री सुधर्मास्वामी जम्बस्वामी से कहते हैं कि हे जम्बू ! भगवान से जैसा सुना है वैसा ही मैं तुझे कहता हूँ ॥ इति दशाश्रुतस्कन्ध सूत्र की मुनिहर्षिणी टीका के हिन्दी अनुवाद __ में 'गणिसम्पत्' नामका चौथा अध्ययनसमाप्त हुआ ॥३॥ બહુલ, સ વરબહુલ, સમાધિ-બહલ, તથા અપ્રમાદી થઈને સયમ તપથી આત્માને ભાવિત કરતા વિચરે, એવી ભાવના કરવી તે ભારપ્રત્યવરેહતાનો ચોથો ભેદ છે. આ પ્રકારે આ ભારપ્રત્યાવરોહણતાનું નિરૂપણ કર્યું (સૂ ૧૮) આચાર્ય મહારાજ પ્રતિ શિષ્યની વિનયપ્રતિપત્તિ કહી છે સ્થવિર ભગવતેએ પૂર્વોકત આઠ પ્રકારની ગણિસર્પદા કહી છે શ્રી સુધમસ્વિામી જબૂસ્વામીને કહે છે કે હે જ! ભગવાન પાસેથી જે પ્રમાણે મે સાંભળ્યું છે તે જ પ્રમાણે હું તમને કહું છું (૪) દશાશ્રુતસ્કંધ સૂત્રની “મુનિહર્ષિ” ટીકાના ગુજરાતી અનુવાદમાં आणुिस-५त्' नामर्नु योथु मध्ययन समाप्त थयु (४)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy