SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १०७ निर्पिणी टीका अ. ४ गणिसम्पत्सु चतुर्विधविनयवर्णनम् तद्यथा - १ सूत्रं = साङ्गोपाङ्गं द्वादशाङ्गं वाचयति = शिष्यमध्यापयति, २ अर्थ = शब्दप्रतिपाद्यं वस्तु वाचयति = प्रतिपादयति, ३ हितं = पथ्यं शिष्यस्य कल्याणकारकं शिष्यं परीक्ष्य वाचयति = आदिशति, अन्यथाऽऽमकुम्भे प्रक्षिप्तं जलमित्र शिष्ये दत्तं श्रुतं विनश्यति, ४ निश्शेषं = सम्पूर्ण प्रमाणनयोपेतं वाचयति । सोऽयम् =स एपः श्रुतविनयः ॥ ११ ॥ विक्षेपणाविनयमाह - ' से किं तं विक्खेवणा०' इत्यादि । मूलम् -- - (--से किं तं विक्खेवणाविणए ? विक्खेवणाविणए उवि पण्णत्ते, तं जहा - १ अदिधम्मं दिटुपुव्वगताए विणएता भवइ, २ दिटुपुव्वगं साहम्मियताए विणएता भवइ, ३ चुयं धम्माओ धम्मे ठावइता भवइ, ४ तस्सेव धम्मस्स हियाए सुहाए खमाए निस्सेसाए, आणुगामियताए अब्भुट्ठेता भवइ । से तं विक्खेवणाविणए ॥ सू० १२ ॥ S १ सूत्रं वाचयति - ग्यारह अंग बारह उपाङ्ग शिष्य को पढ़ावे । २ अर्थ वाचयति - शब्द के अर्थ शिष्य को पढावे । ३ हितं वाचयति - शिष्य की बुद्धि आदि की परीक्षा करके उसके हितकारी हो वैसा पढावे । अन्यथा कच्चे घडे में भरे हुए जल की तरह अयोग्य शिष्य को दिया हुआ पढाया हुआ श्रुत नष्ट हो जाता है । ४ निःशेषं वाचयति-- सम्पूर्ण प्रमाण और नय युक्त पढावे | यह विनय है || सू० ११ ॥ [१] सूत्रं वाचयति मशीयार मग मार उपांग शिष्यने भयावे. (२) अर्थ वाचयति शम्हना अर्थ शिष्यने लगावे. (३) हितं वाचयति शिष्यनी शुद्धि आहिनी परीक्षा री तेने हितउर थाय તેવું ભણાવે નહિ તેા કાચા ઘડામાં ભરેલા જલની પેઠે અયેાગ્ય શિષ્યને આપેલું– શીખવેલું શ્રુત નષ્ટ થઈ જાય છે. (४) निःशेषं वाचयति सपूर्ण प्रमाणु अने नय युक्त शिजवे मा श्रुतविनय छे. ( सू ११)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy