SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ४ गणिसम्पत्सु चतुर्विधविनयवर्णनम् १०३ मार्गाद्विक्षिप्य सम्यक्त्वमार्ग ग्राहयतीत्येकः । २ सम्यग्दृष्टिं तु गृहस्थं गृहस्थभावाद्विक्षिप्य प्रत्रांज यतीति द्वितीयः । ३ सम्यक्त्वाचारित्राद्वा च्युतं तद्भावाद्विक्षिप्य पुनस्तत्रैव व्यवस्थापयतीति तृतीयः । ४ स्वयं च चारित्रधर्मस्य यथैवाभिवृद्धिस्तथैव प्रवर्ततेऽनेषणीयपरिभोगादित्यागेनैषणीयपरिभोगादिस्वीकारेण चेति चतुर्थः । सैव विनयस्तेन विनयिता भवति । . ४ दोषनिर्घातनविनयेन-दोपाणां = मिथ्यात्वाऽविरतिकषायप्रसादादीनां निर्घातनो = विनाशकः, स चाऽसौ विनयः मागुक्तलक्षणस्तेन तथा विनयिता भवति ॥ मू० ९ ॥ ___ अथाऽऽचारविनयं सभेदमाह-से किं तं आयारविणए' इत्यादि । - मूलम्-से किं तं आयारविणए ! आयारविणए चउविहे पण्णत्ते-तं जहा १ संजमसामायारी यावि भवइ, २ तवसामायारी 'यावि भवइ; ३ गणसामायारी यावि भवइ, ४ एगल्ल विहारिसामायारी यावि भवइ । से तं आयारविणए ॥सू०१०॥ - वह चार प्रकार का होता है- [१] मिथ्यादृष्टिको मिथ्यामार्ग से निकाल कर सम्यक्त्वमार्गका ग्रहण कराना। [२] सम्यग्दृष्टि गृहस्थको गृहस्थभाव से मुक्त कराकर प्रव्रजित कराना । [३] सम्यक्त्वसे तथा चारित्र से जिसका भाव गिर गया हो उसको पुनः स्थिर करना। [४] जिस तरह चारित्रधर्म को वृद्धि हो उसी तरह अशुद्ध अशनादि का त्याग करके शुद्ध अशनादि का ग्रहण करना । [४] दोषनिर्घातनविनय-मिथ्यात्व अविरति कषाय प्रमाद आदि दषों का विनाश करने वाला विनय दोषनिर्घातनविनय कहा जाता है । उसका सिखलाना ॥ सू०९॥ તે ચાર પ્રકારના થાય છે–(૧) મિથ્યાષ્ટિને મિથ્યામાર્ગમાથી કાઢી સમ્યકુત્વમાર્ગનું ગ્રહણ કરાવવું, (૨) સમ્યગ્દષ્ટિ ગૃહસ્થને ગૃહસ્થભાવથી મુક્ત કરાવીને પ્રવ્રજિત કાવવા, (૩) સમ્યકત્વથી તથા ચારિત્રથી જેના ભાવ પતન થયેલા હોય તેને ફરીથી સ્થિર કરવા. (૪) જેવી રીતે ચારિત્રધર્મની વૃદ્ધિ થાય તેવી રીતે અશુદ્ધ અશન આદિને ત્યાગ કરી શુદ્ધ અશન આદિ ગ્રહણ કરવું (४) दोपनिर्घातनविनय मिथ्यात्व अविशति पाय मा माहिषन। વિનાશ કરવાવાળો વિનયદેવનિઘતનવિનય કહેવાય છે, તે શિખવે (સૂ૦ ૯) -
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy