SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ४ गणिसम्पद्वर्णनम् यथा भनेन मुनिनाऽमुकस्मिन् वर्षे, मासि, पक्षे, पहरे, पले, विपले, क्षणे दीक्षा गृहीतेति साधारणजनविस्मरणयोग्यकालज्ञानं धारयतीति दृष्टान्तः। ४ दुर्द्धरदुःखेन बुद्धरतिपरिश्रमेण धार्यतेऽसौ दुर्द्धरः कठिनो भगजालश्रेणिसमारोहणादिविषयस्तं धारयति । ५ अनिश्रितम् अहेतुकम् औत्पत्तिक्यादिबुद्धयैव धारयति। ६ असंदिग्धं = सकलसंशयरहितं धारयति, पूर्वोक्तरूपा योग्यता 'सम्पदा' प्रोच्यते । सेयं धारणामतिसम्पत् ४ ॥ मू० ६ ॥ मतिसम्पद्वानेव वादप्रयोगसम्पद्वान् भवतीति प्रयोगसम्पदमाह-' से किं तं पओग०' इत्यादि । मूलम्-से किं तं पओगसंपया ? पओगसंपया चउव्विहा पण्णत्ता, तं जहा-१ आयं विदाय वायं पउंजित्ता भवइ, २ परिसं विदाय वायं पउंजित्ता भवइ, ३ खेत्तं विदाय वायं पउंजित्ता भवइ, ४ वत्थु विदाय वायं पउंजित्ता भवइ । से तं पओगसंपया ॥ सू० ७॥ जैसे-इस मुनिने अमुक वर्ष में अमुक मास में, अमुक पक्षमें, अथवा प्रहर में, पलमें, विपल में, क्षण में, दीक्षा ग्रहण की, जिसको साधारण मनुष्य भूल जाते हैं ऐसे कालज्ञानको धारण करता है । ४ दुधरं धारयति-बुद्धि के अतिपरिश्रम से जिसका धारण किया जाय उसको दुर्धर कहते हैं । कठिन भंगजाल गुणश्रेणि - समारोहण आदि विषय को धारण करता है । ५ अनिश्रितं धारयति-अहेतुक-विना किसी हेतु को लिये औत्पत्तिकी आदि वुद्विद्वारा धारण करता है । ६ असन्दिग्धं धारयति-सम्पूर्ण संशय से रहित धारण करता है । यह धारणामतिसम्पदा है । ॥ सू० ६॥ અમુક વર્ષમાં અમુક માસમાં, અમુક પક્ષમા, અથવા અમુક પ્રહરમા, પલમાં કે | વિપલમા કે ક્ષણમાં દીક્ષા ગ્રહણ કરી જેને સાધારણ મનુષ્ય ભૂલી જાય છે એવા डासना ज्ञाननी पाया ४२ छ [४] दुर्धरं धारयति मुद्धिना मतिपरिश्रमथा रे ધારણ કરવામાં આવે તેને દુર કહે છે કઠિન ભ ગજાળ ગુણશ્રેણીસમારોહણ આદિ विषयने धा२५ ४३छ (५) अनिश्रितं धारयति महेतु४-35पय उतु विना मो.५त्तिही माहि मुद्धि ॥२॥ धा२५५ ४२ छ [६] असंदिग्धं धारयति स पूर्ण स शयथा રહિત ધારણ કરે છે આ ધારણુમતિસમ્પદા છે. (સૂ) ૬)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy