SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ८७ मुनिहर्षिणी टीका अ. ४ गणिसंपवर्णनम् बहु उग्गिण्हेइ ३ बहुविहं उग्गिण्हेह, ४ धुवं उग्गिण्हेइ, ५ अणिस्सियं उग्गिण्हेइ, ६ असंदिद्धं उग्गिण्हेइ । से तं उग्गहमइसंपया १ । एवं ईहामईवि २। एवं अवायमईवि ३ । से किं तं धारणामइसंपया ? धारणामइसंपया छव्विहा पण्णत्ता, तं जहा-१ बहु धरेइ,, २ बहुविहं धरेइ, ३ पोराणं धरेइ, ४ दुद्धरं धरेइ, ५ अणिस्सियं धरेइ, ६ असंदिद्धं धरेइ । से तं धारणामइसंपया ॥ सू० ६ ॥ छाया-अथ का सा मतिसम्पत् ? मतिसम्पच्चतुर्विधां प्रज्ञप्ता, तद्यथा-१ अवग्रहमतिसम्पत्, २ ईहामतिसम्पत् ३ अवायमतिसम्पत्, ४ धारणामतिसम्पत् । अथ का साऽवग्रहमतिसम्पत् ? अवग्रहमतिसम्पत् पड्विधा प्रज्ञप्ता, तद्यथा-१ क्षिपमवगृह्णाति, २ वहुअवगृह्णाति, ३ बहुविधमवगृह्णाति, ४ ध्रुवमवगृह्णाति, ५ अनिश्रितमवगृह्णाति, ६ असंदिग्धमवगृह्णाति । सेयमवग्रहमतिसम्पत् । एवमीहामतिरपि २ । एवमवायमतिरपि ३ । अथ का सा धारणामतिसम्पत ? धारणामतिसम्पत् पइविधा प्रज्ञप्ता, तद्यथा-१ बहु धारयति, २ बहुविधं धारयति, ३ पुराणं धारयति, ४ दुद्धरं धारयति, ५ अनिश्रितं धारयति, ६ असंदिग्धं धारयति । सेयं धारणामतिसम्पत् ।। मू० ६ ॥ टीका-'से कि तं मइसंपया' इत्यादि-अथ प्रस्तुता सा-मतिसम्पत का किंलक्षणा ? उत्तरमाह-मतिसम्पत्-मननं मतिः वस्तुनिर्णयात्मकमानसिकव्यापारविशेषः, तद्रूपा सम्पत, सा चतुर्विधा प्रज्ञप्तामरूपिता, तद्यथा-१ अवग्रहमतिसम्पत्-अवग्रहणमवग्रहः सामान्यार्थपरिच्छेद इत्यर्थः, स्पर्शनादीन्द्रियजन्यं वाचनासम्पदा वाला होने पर भी मतिसम्पदा विना वाग्विजयी नहीं हो सकता, अतः मतिसम्पदा कहते हैं—'से किं तं मइसंपया'इत्यादि। पदार्थ का निर्णय करने वाला मन का व्यापारविशेष मति कही जाती है। मतिरूप सम्पदा मतिसम्पदा ॥ (१) अवग्रहमतिसंपदा વાચનસમ્પરાવાળા હોવા છતા પણ અતિસમ્પરા વિના વાગ્વિજયી થઈ શકાતું नथी माथी भतिसपहा -'से किं तं मइसंपया' त्या पदार्थ ने निर्णय કરવાવાળા મનને વ્યાપારવિશેષ તે મતિ કહેવાય છે મતિરૂપ સમ્મદા તે મતિસમ્પદા. (१) अवग्रहमतिसम्पदा (२) ईहामतिसम्पदा (३) अवायमतिसम्पदा (४) धारणा
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy