SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ८२ दशाश्रुतस्कन्धसूत्रे छाया-अथ का सा शरीरसम्पत् ? शरीरसम्पञ्चतुर्विधा प्रज्ञप्ता, तद्यथाआरोह-परिणाहसम्पन्नतापि भवति । अनवत्राप्यशरीरता, स्थिरसहननता, बहुप्रतिपूर्णेन्द्रियताऽपि भवति । सैपा शरीरसम्पत् ।। सू० ३ ॥ टीका-' से किं तं' इत्यादि । अथ प्रस्तुता सा=पूर्वोक्ता शरीरसम्पत् का=कि स्वरूपा ? तत्राह-शरीरसम्पत् चतुर्विधा प्रज्ञप्ता, तद्यथा-१ आरोहपरिणाह-सम्पन्नता-आरोहः उचितदध्ये परिणाहो उचितविस्तारस्ताभ्यां सम्पन्नः समन्वितः, तद्धावस्तत्ता । २ अनवत्राप्यशरीरता-अवत्राप्यम्-लजनीयम् अङ्गहीनत्वकुरूपत्वादिभिघृणाहास्यादिजनकं शरीरं यस्य सो ऽचत्राप्यशरीरः, न-अवत्राप्यशरीरोऽनवत्राप्यशरीरः अलज्जनीयागस्तद्भावस्तत्ता । सुन्दराकृतिमानेव आचार्यपदयोग्यो भवतीत्यर्थः, 'यत्राकृतिस्तत्र गुणा वसन्ति' इति नीतिरपि श्रूयते । ३ स्थिरसंहननता- स्थिरं दृढं संहननं चऋपभनाराचादिलक्षणः शरीरास्थिसंचयो यस्य स तथा, तद्भावस्तत्ता। वलवच्छरीर एवोपदेशादिना गच्छनिर्वाहको भवतीति तात्पर्यम् । शरीरसम्पदा वाले ही श्रुतवान होते हैं, अतः शरीरसम्पदा कहते हैं से किं तं सरीर० " इत्यादि । (१) आरोहपरिणाहसम्पन्नता (२) अनवत्राप्यशरीरता, (३) स्थिरसंहननता, (४) बहुप्रतिपूर्णेन्द्रियता। इस प्रकार से चार प्रकार की शरीरसम्पत् होती है । १ आरोहपरिणाहसम्पन्नता - उचित लम्बाई और चौडाई को आरोह - परिणाह कहते हैं, उससे युक्त होना । २ अनवत्राप्यशरीरता-अङ्गहीन, कुरूप, धृणाजनक और हास्यकारक शरीर जिसका है उसको अवत्राप्यशरीर और उससे अतिरिक्त की अनवत्राप्यशरीर कहते हैं। ऐसा होना अर्थात् सुन्दर आकृतिका होना । सुन्दर आकृतिवाला ही आचार्यपद શરીરસખ્યદાવાળા જ કૃતવાન હોય છે તેથી શરીરસસ્પદ કહે છે– ‘से किं त सरीर०' त्यादि (१) आरोहपरिणाहसम्पन्नता (२) अनवत्राप्यशरीरता (३) स्थिरसंहननता, (४) बहुप्रतिपूर्णेन्द्रियता, मे रे यार ती शरी२सम्पत् थाय छे. १ आरोहपरिणाहसम्पन्नता लयित तथा पडा २ माश-परिण। 3 छ तेथी युति डावु ते २ अनवत्राप्यशरीरता २५ डीन, ७३५, घृष्णा न मने - ચકારક શરીર જેનું હોય તેને અવત્રાખશરીર તથા તેનાથી ઉલટુ હોય તે અનવત્રાખશરીર કહેવાય છે. એવુ હોવુ અર્થાત્ સુદર આકૃતિવાળા હોવું સુંદર આકૃતિવાળા જ
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy