SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ८० श्री दशाश्रुतस्कन्धसूत्रे य आचारवान् भवति स एव श्रुतवान् भवतीति श्रुतसम्पदमाह'से किं तं सुय०' इत्यादि। मूलम्-से किं तं सुयसंपया ? सुयसंपया चउव्विहा पण्णत्ता तं जहा-बहुस्सुययावि भवइ, परिचियसुययावि भवइ, विचित्तसुययावि भवइ, घोसविसुद्धिकारययावि भवइ सेत सुयसंपया ॥४॥ छाया-अथ का सा 'श्रुतसम्पत् ?' श्रुतसम्पञ्चतुर्विधा प्रज्ञप्ता तद्यथा-१ बहुश्रुततापि भवति, २ परिचितश्रुततापि भवति । ३ विचित्रश्रुततापि भवति । ४ घोषविशुद्धिकारकतापि भवति । सैपा श्रुतसम्पत् ॥ २ ॥ टीका-'से कितं' इत्यादि-सा-सामान्यतः प्रागुक्ता श्रुतसंपत् का=किं स्वरूपा ? श्रुतसंपत् चतुर्विधा प्रज्ञप्ता-अरूपिता, तद्यथा- १ वहुश्रुतता-बहु= प्रचुरं श्रुतम्-आगमो यस्य स तथा शास्त्रार्थ पारगः, यस्मिन् काले यावन्त आगमा वर्तन्ते तावतः सर्वान् हेतुदृष्टान्तादिभिर्जानातीति भावः तद्भावस्तत्ता । २ परिचितश्रुतता-परिचितम् अत्यन्तमभ्यस्तमत एव सरहस्यं ज्ञातं श्रुतम् आगमो येन स तथा क्रमोत्क्रमवाचनाभिरस्खलितमूत्रार्थतदुभय इत्यर्थः, त्रिविधागमज्ञ इति जो आचार वाले होते है वे ही श्रतवाले होते है, अतः अव श्रुतसम्पदा को कहते हैं-" से किं तं सुय० " इत्यादि । शुतसम्पदा कितने प्रकार की है ? उत्तर देते हैं कि--चार प्रकार की होती है । (१) बहुश्रुतता (२) परिचितश्रुतता (३) विचित्रश्रुतता (४) घोपविशुद्धिकारकता, इस तरह से चार प्रकारकी होती है । १ बहुश्रुतता - बहुत आगमों के जानने वाला बहुश्रुत कहा जाता है। शास्त्रों के अर्थ का पार करने वाला । जिस समय में जितने शान हो उन सबको हेतु और दृष्टान्त से जानने वाला होना। જે આચારવાળા હોય છે તેજ મુતવાળા હોય છે તેથી હવે શ્રુતસમ્પદા કહે છે'से किं तं सुय०' त्याlt શ્રતસમ્પદ કેટલા પ્રકારની છે ? ઉત્તર દે છે કે–ચાર પ્રકારની છે (१) बहुश्रुतता, (२) परिचितश्रुतता, (३) विचित्रश्रुतता, (४) घोषविशुद्धिकारकता मा प्रशारे या२ ४२नी छ । १ बहुश्रुतता- घण। भागमाने तवावाणा हुश्रुत वाय छे शोना અર્થને પાર કરવાવાળા, જે સમયે જેટલા શાસ્ત્રો હોય તે બધાને હેતુ તથા દષ્ટાતથી જાણવા
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy