SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ earednes मूलम् - आउट्टियाए मुसावायं वयमाणे सवले ॥ सू० १३ ॥ छाया -आकुट्या मृषावादं वदन् शवलः ॥ मृ० १३ ॥ टीका- 'आउट्टियाए' - इत्यादि । 'इदं वदामी' - त्येवं ज्ञात्वा मृपावादम् = असत्यवचनं वदन् शवलो भवति । अयं भावः अत्र - प्राणातिपातरीत्यैव मृपावादी वर्णितः । यथा--बुद्धिपूर्वकम सत्यभाषणं, संदिग्धविषयस्याऽसन्दिग्धत्वकथनं, तथा कीर्तिलाभाय वृथाऽडम्वररचना च शबलत्वदोषमादधाति । यदि कश्चिन्मुनिर्व्याख्यानोपयोगिगेल्या सूत्रव्याख्यादि शिष्यादिलोभघशङ्गत आकुट्या मिथ्या मयुङ्क्ते तदपि स शवलदोषं भजते ॥ मु० १३ || मूलम् - आउडियाए अदिन्नादाणं गिण्हमाणे सवले || सू० १४|| छाया -आकुटया अदत्तादानं गृह्णन् शवलः | ० १४ ॥ टीका- 'आउट्टियाए ' - इत्यादि । किञ्चिद्वस्तु देवगुरुराज गाथापतिसाधर्मिका भागी होता है ॥ सृ० १२ ॥ [C आउट्टियाए मुसा० " इत्यादि । जान-बूझकर मृपावाद बोलने से शबल दोप लगता है । आशय यह है कि यहाँ प्राणातिपात की रीत से ही मृपावाद का वर्णन किया है । जैसे कि - बुद्धिपूर्वक असत्य भाषण, सन्देह वाले विषय का असन्दिग्ध कहना, और कीर्ति के लिये वृथा आडम्बर करना, ये सब शवल दोष प्राप्त कराते हैं। यदि कोइ मुनि व्याख्यानोपयोगी शैली से सूखव्याख्या करने में शिष्य आदि के लोभवश होकर आकुट्याजानबूझकर मृषावाद बोलता है तो भी शयल दोष लगता है ॥ सू० १३ ॥ [C आउट्टियाए अदिन्ना० " इत्यादि । जानबूझकर अदत्तादान लेने से शयल दोष लगता | अर्थात् देव--अदत्त, गुरु - अदत्त, राजा ४८ પ્રાણાતિપાત કરવાથી શખલ દ્વેષના ભાગી થાય છે (૧૨) , ' आउट्टियाए मुसा० ' इत्याहि लागी लेहने भृषावाद मोसवाथी शणस ઢાષ લાગે છે. આશય એ છે કે- અહીં પ્રાણાતિપાતની રીતથીજ મૃષાવાદનું વર્ણન કર્યું છે જેમકે બુદ્ધિપૂર્ણાંક અસત્ય ભાષણ, સદેહવાળા વિષયને સસ ંદિગ્ધ કહેવુ, તથા કીર્તિને માટે વૃથા આડમ્બર કરવા, એ બધા શખલ દેષ પ્રાપ્ત કરાવે છે. જો કેઇ મુનિ વ્યાખ્યાનને ઉપયેગી શૈલીથી સૂત્રબ્યાખ્યા કરવામા શિષ્ય આદિના લાભવશ થઇને આકુટયા-જાણી જોઇને મૃષાવાદ ખેલે છે તે પણ શાલ દેષ લાગે છે (સૂ૦ ૧૩) ' आउट्टियाए अदिन्ना० ' इत्यादि लगी लेडने महत्ताहान सेवाथी शमस
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy