SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ विषयः ॥ अथ षष्ठोदेशकः ॥ १ भिक्षोः स्वजनमातापित्रादिगृहे गमनेच्छायां तद्विधिः । २ भिक्षोरल्पश्रताल्पा गमस्य एकाकिनः स्वजनादिगृहे गमननिषेधः । ३ बहुश्रुतबह्वागमेन सार्धं तत्र गमनानुज्ञा । ४ भिक्षोस्तत्र भिलिङ्ग (मसूर) दालिं - तन्दुलोदकयोर्मध्ये पूर्वायुक्तपश्चादायुक्तभेदमाश्रित्य कल्प्याकल्प्यविधिः । सूत्रसं. - पृष्ठसं. १४६ १४७ १४७ १४८ १४८ ५ पूर्वायुक्तभिलिङ्गसूपग्रहणाऽनुज्ञा । ६ पूर्वायुक्तयोर्द्वयोरपि ग्रहणेऽनुज्ञा । ७ पश्चादायुक्तयोर्द्वयोरपि ग्रहणे निषेधः । १४९ ८-९ पूर्वायुक्तस्य ग्रहणानुज्ञा, पश्चादायुक्तस्य ग्रहणनिषेध इति सूत्रद्वयम् । १४९ १०- १४ आचार्योपाध्यायस्य स्वगणे पञ्चातिशेषप्रदर्शकाणि पञ्च सूत्राणि । १५-१६ गणावच्छेदकस्या यातिशेषद्वयप्रदर्शकं सूत्रद्वयम् । १७ ग्रामादिषु एकवगडेकद्वारे कनिष्क्रमणप्रवेशवसतौ बहूनामकृतश्रुतानामेकत्र वासावासविधौ प्रायश्चित्ताप्रायश्चित्तप्रकरणम् । १८ एवं ग्रामादिषु अनेकवगडा - द्वार - निष्क्रमणप्रवेशवसतौं तेषामेकत्र वासावासविधौ प्रायश्चित्ताप्रायश्चित्तप्रकरणम् । १९ भिक्षोरेकाकिनो, ग्रामादौ पूर्वप्रदर्शितवसतौ बहुश्रुतवह्वागमस्यापि वासनिषेधः । २० ग्रामादौ एकवगडा-द्वार - निष्क्रमणप्रवेश - वसतौ बागमबहुश्रुतस्य द्विकालं भिक्षुभावं सावधं परिपालयत एकाकिनो भिक्षोर्वासानुज्ञाः । १५७ २.१ बहुस्त्रीपुरुषमैथुन सेवनस्थाने, श्रमणनिर्ग्रन्थस्य, वासे- हस्तकर्म प्रतिसेवनप्राप्तं प्रायश्चित्तम् । १४९ - १५२ १५२ १५३ - १५४ १५५ १५६ 7०१५८ २२ एवं पूर्वोक्तस्थानवासे श्रमण निर्ग्रन्थस्य मैथुनसेवनप्राप्तं प्रायश्चित्तम्।। १५९ २३ निर्ग्रन्थनिर्ग्रन्थीनामन्यगणागतक्षताचारादिविशिष्टनिर्ग्रन्ध्याः पापस्थानस्याऽऽलोचनादिकमन्तरेणोपस्थापनादिनिषेधः ।. १५९. १६०
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy