________________
विषयः
पृष्ठसं.
महाचार्यो-
सूत्रसं. २९ एवं बहुश्रुत ब्रह्मागम -बहुभिक्षु-बहुगणावच्छेक-बह्वाचार्यां
पाध्याय-विषयेऽपि पूर्ववदेव यावज्जीवमाचार्यादिपददाननिषेधः ।
॥ इति व्यवहारसूत्रे तृतीयोद्देशकः ॥३॥
१०२
॥अथ चतुर्थो देशकः ॥ १-८ आचार्योपाध्यायस्य. हेमन्तग्रीष्मकालविहरणविषये सूत्रद्वयम् । १-२
एवं गणावच्छेदकस्य हेमन्तप्रीष्मकालविहरूणविषये सूत्रद्वयम् । ३-४ एवम्-आचार्योपाध्यायस्य वर्षाकालविहरणविषये. सूत्रयम्। ५-६
एवं गणावच्छेदकस्य वर्षाकालविहरणविषये सूत्रयम् । ७-८ ९ बहूनामाचार्योपाध्यायानामात्मद्वितीयानां, वहूनां गणावच्छेद
कानामात्मतृतीयानां हेमन्तपोष्मकाले ग्रामादिषु विहरणानुज्ञा । १०६ १० एवं वहूनामाचार्योपाध्यायानामात्मतृतीयानाम् , बहूनां -
गणावच्छेदकानामात्मचतुर्थानां प्रामादिषु वर्षावासानुज्ञा । १०७ ११ भिक्षुर्यन्निश्रया प्रामानुग्राम विहरति, तस्मिन् कालगते तत्र पद
योग्यान्याभावेऽधीयमानशेषकल्पपठनार्थमन्यत्र तयोग्यमुनिपाचे गमने विधिः ।
१०८-१०६ १२ एवं यन्निश्रया वर्षावासे स्थितस्तस्य मरणेऽपि पूर्वोक्तो विधिः । ११० १३ ग्लायमानाचार्योपाध्यायसङ्केतित साधोराचार्योपाध्यायमरणें तत्पदवी ___दानादानविषये विधिप्रदर्शनम् ।
११०-१११ १४ एवमेवाऽवधावमानाचार्योपाध्यायसूत्रम् ।
११३ १५ आचार्योपाध्यायस्य स्मरतः कल्पाकोपस्थापने विधिः । ११३-११४ १६ आचार्योपाध्यायस्याऽस्मरतः करपाकोपस्थापने विधिः । १-१.५० १७ आचार्योपाध्यायस्य स्मरतोऽस्मरतः कल्पाकोपस्थापने विधिः। ११६ १८ गणादवक्रम्याऽन्यगणमुपसंपद्य विहरतो-मिक्षोरन्यसाधर्मिकेण
सह प्रश्नोत्तरम् । १९ बहूनां सार्मिकाणामेकत्राभिनिचरिकाचरणे विधिप्रदर्शनम्। ११.८. २० चरिकाप्रविष्टस्य. भिक्षोश्चतूगत्रपञ्चरात्रावधिकालोचनादिविधिः । ११९