________________
.: : चन्द्रप्रज्ञप्तिसूत्रे वा गृह्णातीति कथयन्ति ते "एवं' एवम् वक्ष्यमाणप्रकारमाश्रित्य 'आईसु' कथयन्ति, तमेव प्रकारमाह-'ता राहूण' इत्यादि, 'ता' तावत् 'राहणं देवे' राहुः खलु देवः चन्द्र वा सूर्य वा गृह्णन् कदाचित् 'बुद्धतेणं' बुध्नान्तेन अधोभागेन गृहीत्वा 'बुद्धतेण मुयई' वुन्नान्तेनैव मुञ्चति, बुधनान्तेनेति अधो भागेन ।१। कदाचित् 'बुद्धं तेणं - गिण्डित्ता मुद्धतेण मुयइ' बुध्नान्तेन-अधो भागेन गृहीत्वा मूर्द्धान्तेन उपरि भागेन मुञ्चति स कदाचित् मुर्दान्तेन गृहीत्वा वुध्नान्तेन मुञ्चति ।३। कदाचित् 'मुद्धतेणे गिण्हित्ता मुद्धंतेणं मुयइ' मूर्द्धान्तेन उपरि भागेन गृहीत्त्वा उपरि भागेनैव मुञ्चति ४। कदाचित्-'वामभुयंतेणं' इत्यादि, वामभुजान्तेन वामपार्वेन गृहीत्वा वामभुजान्तेनैव मुञ्चति ५। कदाचित्-'बामभुयंतेणं गिण्हित्ता दाहिणभुयंतेणं मुयइ' वामभुजान्तेन गृहीत्वा दक्षिणभुजान्तेन दक्षिणपावेंन मुञ्चति ।६। एवं कदाचित् दक्षिणभुजान्तेन गृहीत्वा · वामभुजान्तेन मुञ्चति ७ कदाचित्-दक्षिणभुजान्तेन गृहोत्वा दक्षिणभुजान्तेनैव मुञ्चति ८। इयं प्रथमप्रतिपत्तिभावना समाप्ता ।१। अथ द्वितीयप्रतिपत्तिभावना प्रदयने-'तत्थं जे ते' इत्यादि, 'तत्थ' तत्र प्रतिपत्तिद्वयमध्ये 'जे ते' ये ते द्वितीयप्रति पत्तिवादिनः 'नस्थि णं' इत्यादि प्रतिपादकाः एवमाहुः, तथाहि-ता नस्थि ण' इत्यादि, तावद् नास्ति खल स राहुर्देवो. यः खलु चन्द्र वा सूर्यं वा गृहातीति 'ते एवमासु' ते एवं वक्ष्यमाणप्रकारमाश्रित्य आहुः कथयन्ति, तदेवाह-'तत्थ णं' इत्यादि, 'तस्थ पं' तत्र राहुकर्मविषये खलु एवमस्ति, यथा-'इमे पण्णरस कसिणा पोग्गला' इमे-वक्ष्यमाणाः पञ्च दश कृष्णा पुद्गलाः कृष्णवर्णाः पुद्गलाः प्रज्ञप्ताः, तयथा ते यथा-'सिंघाडए' इत्यादि,-शृङ्गाटकः १, जटिलकः २, खरकः ३, “क्षतकः ४, अञ्जनः ५, खञ्जनः ६, शीतलः ७, हिमशीतलः ८, कैलाशः १९,." अरुणाभः १०, प्रभजनः ११, नमः सूरकः १२, कापिलकः १३, पिङ्गलकः १४, राहुः १५॥ ततः किम् ? इत्यादि-'ता- जया णं' इत्यादि, 'ता' तावत् 'जया गं' यदा खलु , 'एए'- एते अनन्तरोदिताः ‘पण्णरस कसिणा पोग्गला' पञ्चदश कृष्णाः कृष्णवर्णाः पुद्गलाः सया' सदा सातत्येन चन्द्रस्य वा सूर्यस्य वा 'लेसाणुबद्धचारिणो' लेश्यानुवद्धचारिणः “चन्द्रसूर्यबिम्बगतप्रभासम्वन्धेनानुचारिणः पश्चाद गामिनो भवन्ति, 'तया णं' तदा' खलु -'माणुसलोयंसि' मनुष्यलोके मनुष्या एवं वदन्ति एवं खल राहुश्चन्द्रं वा सूर्य वा गृह्णाति चन्द्र वाः सूर्य वा गृसतीति । 'ता जया णं' इत्यादि, यदा खल एने पञ्चदश कृष्णाः पुद्गला नोः सदार चन्द्रस्य वा सूर्यस्य वा लेश्यानुबद्धचारिणो भवन्ति तदा मनुष्यलोके' मनुष्या एवं वदन्ति एवं खल राहुश्चन्द्रं वा सूर्य वा नो गृह्णाति । एवद्विपये भगवानुपसंहारमाह-'एए' एवमासु' एते. प्रथमद्वितीयप्रतिपत्तिवादिनः एव-पूर्वोक्त प्रकारेण आहुः कथयन्तीति २१ ; इदं लोकिकं वाक्यं प्रतिपत्तव्यं, किन्तु न. वस्तुतो राहुश्चन्द्र वा सूर्य वा गृह्णातीति द्वितीयप्रतिपतिवादिभावना दर्शिता ।२। एते द्वे अपि प्रति
..