SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिकाटीका० प्रा०१९ सू २ मनुण्यक्षेत्रस्थित चन्द्रादिदेवानां उत्पत्तिक्षेत्रम् ६८१ 'इंदट्ठाणे णं केवइएणं कालेणं विरहिए पण्णत्ते ? ता जहण्णेणं इक्कं समयं उक्कोसेणं छम्मासे ॥ ता पहियाणं मणुस्सखेत्ते जे चंदिममरियगहगणणक्खत्तताराख्वा ते णं देवा कि उड्ढोववण्णगा कप्पोववण्णगा विमाणोववण्णगा चारहिइया गइरइया गइसमान: पणगा । ता ते णं देवा णो उड्ढोववण्णगा नो कप्पोववण्णगा, विमाणोववण्णगा, णो. चारोबवण्णगा चारहिइया नो गइरइया, नो गइसमावण्णगा पक्किट्ठगसंठाणसंठिएहिं जोयणसयसाहस्सिएहिं तावक्खेत्तेहि, सयसाहस्सिएहिं वाहिरियाहिं वेउब्वियाहिं परिसाहिं महयाहयनदृगोय वाइय जाव रवेणं दिव्वाइं भोगभोगाई झुंजमाणा विहरंति मुहलेस्सा मंदलेस्सा मंदायलेस्सा चित्तंतरलेस्सा अण्णोण्णसमोगाढाहिं लेस्साहिं कूडा. इव ठाणाटिया ते पएसे सन्चओ समंता ओभासें ति उज्जोवेंति तवेंति पभासे ति । ता तेसिणं देवाणं जाहे इंदे चयइसे कहमियाणि पकरेंति । ता चत्तारि पंच सामाणियदेवा तं ठाणं उवसंपज्जित्ताणं विहरंति जाव अण्णे इत्थ इंदे उववण्णे भवइ । वा इंदहाणे णं केवइएणं कालेणं विरहिए पण्णत्ते ता जहण्णेणं एक्कं समयं उकोसेणं छम्मासे । सू० २॥ छाया-अतमनुष्यक्षेत्रे ये चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाः ते खलु देवाः किम्जोपपन्नकाः १ कल्पोपपन्नकाः ? विमानोपपन्नकाः ? चारोपपन्नकाः ? चारस्थितिका? गतिरतिकाः १ गतिसमापन्नकाः ? तावत् ते खलु देवा नो ऊोपपन्नकाः, नो कल्पोपपम्नकाः, विमानोपपन्नकाः, चारोपपन्नकाः नो चारस्थितिकाः, गतिरतिकार, गतिसमा. पन्नकाः ऊर्ध्वमुखकदम्बकपुष्पसंस्थानसंस्थितैः योजनसाहनिकैः तापक्षेत्रः, साहस्रिकाभिर्वाह्याभिश्च वैकुर्विकाभिः पर्पद्भिः महताहतनाटयगोतवादिवतन्त्रोतलताल त्रुटितघनमृदङ्ग पटुवादितरवेण महता उत्कृष्टि सिंहनाद-चोलकलकलरवेण अच्छं पर्वतराज प्रदक्षिणावर्त मण्डलचारं मेरु मणुपर्यटन्ति । तावत् तेषां खलु देवानां यदा इन्द्रप्रच्यवते अथ कर्मिदानी प्रकुर्वन्ति ? तावत् चत्वारः पञ्च सामानिकदेवाः तत् स्थानमुपसंपद्य खलु विहरति यावत् अन्योऽत्र इन्द्र उपपन्नो भवति । तावत् इन्द्रस्थानं खलु कियता कालेन विरहितं प्रवासम् १ तावत् जघन्येन एकं समयम् उत्कर्षेण षण्मासान् ॥ तावत् बहिः खलु मनुष्य क्षेत्रे ये चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाः ते खलु देवाः किम्-उधोपपन्नकाः कल्पोपपन्नकाः, विमानोपपन्नकाः ? चारस्थितिकाः ? गतिरतिकाः ? गतिसमापन्नगाः १ तावत ते खलु देवाः नो ऊोपपन्नकाः नो कल्पोपपन्नकाः, विमानोपपन्नकाः, नो चारोपपन्नका पारस्थितिकाः, नो गतिरतिकाः, नो गतिसमापन्नकाः, पक्वेष्टिका संस्थानसंस्थितः योजनशतसाहनिकै तापक्षेत्रः शतसाहनिकाभिर्वाह्यवैकुर्विकाभि पर्षद्भिः महताहतनाट्यगीतवादित्र यावद् रवेण दिव्यान् भोगभोगान् भुजाना विहरन्ति, सुखलेश्याः, मन्दलेश्या, मन्दातपलेश्याः, चित्रान्तरलेश्याः अन्योन्य समवगाढाभिलेश्याभिः कूटा श्व
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy