________________
चन्द्राप्तिप्रकाशिका टोका प्रा १७ सू.१ चन्द्रसूर्याणां च्यवनोपपातनिरूपणम् ६२७ अनयैव रीत्या उक्तालापक रूपया 'जहेव हेहा' यथैव अधस्तात्-षष्टे प्राभृते ओज' संस्थिति प्रकरणे चिन्त्यमाणे पञ्चविशति प्रतिपत्तयः अनुसमयमित्यारभ्य ,अनुसागरोपमशतसहस्रम्' इति पर्यन्तं चतुर्विंशति प्रतिपत्तयस्तत्र प्रोक्ताः 'तहेव' तथैव तेनैव रूपेण अत्र च्यवनो पपातविषयेऽपि वक्तव्या । कियत्पर्यन्तमित्याह-'जाव' यावत् पञ्चविंशतितमा प्रतिपत्तिरायाति तावत् वक्तव्याः । पञ्चविंशतितमा प्रतिपत्तिं सूत्रकारः स्वयमेवाह-'ता' एगे पुण' इत्यादि, 'ता' तावत् 'एगे पुण' के पश्चविंशतितम प्रतिपत्तिवादिनः पुनः 'एवं' एवम् वक्ष्यमाण प्रकारेण 'आहंग' आहुः कथयन्ति-'ता' तावत् 'अणुओसप्पिणी उस्सप्पिणीमेव' अन्ववसर्पिण्युत्मर्पिणी 'चंदिमसरिया चन्द्रसूर्याः 'अण्णे' चयति अन्ये च्यवन्ते 'अण्णे उववज्जंति' अन्ये उपद्यन्त उपसहारमाह-'एगे' एवम् पूर्वोक्ता अन्तिमपञ्चविंशतितमप्रतिपत्तिवादिनः एवं' एवम् - सर्वप्रदर्शितप्रकारेण 'आहेसु' आहुः कथयन्तीति पञ्चविंशतितमा प्रतिपत्तिः ॥२५|| अत्र प्रथमा द्वितीया पञ्चविंशतितमा च प्रतिपत्तिः सूत्रे एवं प्रदर्शिता मध्यमा तृतीया प्रतिपत्तित आग्भ्य चतुर्विं गति प्रतिपत्तिपर्यन्तं द्वाविंशतिः २२ प्रतिपत्तयो यावच्छन्द गाह्या पष्ठ प्राभृतस्थितौजः सस्थिति प्रकरणगताश्च संक्षेपेण प्रदश्यन्ते, तथाहि-तृतीया प्रति पत्तिवादिन 'अणुराइंदियमेव' इति ३। चतुर्थाः 'अणुपक्खमेव' 'इति ४।' पञ्चमाः 'अणुमासमेव' ५। 'पष्ठा 'अणुउउमेव' इति' सप्तमा 'अणुअयणमेव' इति ७ अष्टमाः 'अणुसंवच्छरमेव' इति ८ नवमाः 'अणुजुगमेव' इति ९। दशमाः 'अणुवाससयमेव' इति १०॥ एकादशाः 'अणुवाससहस्समेव' इति ११॥ द्वादशा: 'अणुवाससयसहस्समेवः इति १२॥ त्रयोदशा. 'अणुपुव्वमेव' इति १३ । चतुर्दशाः 'अणुपुव्वसयमेव' इति १४ । पञ्चदशाः 'अणुपुव्वसहस्समेव' इति १५ । पोडशाः 'अणुपुन्वसयसहस्समेव' इति १६ । सप्तदशाः 'अणुपलिओवममेव' इति १७ । अष्टादशाः 'अणुपलिओवमसयमेव' इति १८ एकोनविंशाः 'अणुपलिओवमसहस्समेव' इति १९ । विंशतितमाः 'अणुपलिओवमसयसहस्समेव' इति २० एकविंशतितमाः 'अणुसागरोवममेव' इति २१ । द्वाविंशतितमाः 'अणुसागरोवमसयमेव' इति २२ । त्रयोविंशतितमाः 'अणुसागरोवमसहस्समेव' इति २३ । चतुर्विशति तमाः 'अणुसाग रोवम सयसहस्समेवय' इति २४ एतास्तृतीयप्रतिपत्तित आरभ्य चतुर्विंशतितम प्रतिपत्तिपर्यन्ता द्वाविंशति प्रतिपतयो यावच्छब्दग्राह्या अत्रावसेयाः । आसां सर्वासामालापकप्रकारः स्वयमूहनीयइति । इत्येवं प्रोक्ता अन्यतीर्थिकमतरूपाः पञ्चविंशतिः प्रतिपत्तयः, सर्वा अपि मिथ्या रूपा एव ततो भगवान् स्वमतं प्रदर्शयति-'वयं पुण' इत्यादि, 'वयं पुण' वयं पुनः वयं तु 'एवं वक्ष्यमाणप्रकारेण 'वयामो' वदाम कथयामः 'ता' तावत् 'चंदिममरिया गं देवा' चन्द्रः सूर्या खलु देवाः महिढिया महद्धिका विमानपरिवारादि संपन्नाः, 'महाजुइया'