________________
चन्द्राप्तिप्रकाशिकाटोका प्रा.१५. स.२ चन्द्रसूर्यनक्षत्राणां परस्परं मण्डलभागनिरूपणम् ६०३ एवं अहोरत्ता छ एक्कवीसं मुहुत्ता य, तेरस अहोरत्ता वारस मुहुत्ताय वीस अहोरत्ता,तिण्णि मुहुत्ता य सव्वे [जस्सजे तस्स ते] भणियव्वा जाव जयाणं सूरियं गइसमावणं उत्तरा साढाणक्खत्त गइसमावणे पुरत्थिमाए भागाए समासाएंइ समासाईत्ता वीसं अहोरत्ते तिण्णि य मुहुत्ते सूरिएण सद्धि जोयं जोएइ जोइत्ता जोयं अणुपरियट्टइ, अणुपरियट्टित्ता विप्पजहइ विगयजोई यावि भवइ । ता जयाण सरियं गइसमावण्णं. गहे गइसमविणे पुरत्थिमाए भागाए समासाएइ, समासाइत्ता सूरिएण सद्धिं जोयं जोएइ, जोयं जोइत्ता जोयं अणुपरियटिइ, अणुपरियट्टित्ता विप्पजहइ विगयजोई यावि भवइ ॥ सूत्र ॥२॥ ...
छाया-तावत् यदा खलु चन्द्र गतिसमापन्नं सूर्यः गतिसमापन्नो भवति स खल गतिमात्रया कियत्कं विशेषयति ' द्वापष्टि भागान् विशेषयति । तावत् यदा खलु चन्द्र गतिसमापन्नं नक्षत्रं गतिसमापन्नं भवति तत् खलु गतिमात्रया कियत्कं विशेषयति ? तावत् सप्तपष्टिभागान् विशेपयति । तावत् यदा खलु सूर्य गतिसमापन्नं नक्षत्र गतिसमापन्नं भवति स खलु गतिमात्रया कियत्कं विशेपयति ? तावत् पञ्च भागान् विशेषयति। तावत् यदा खलु चन्द्रं गतिसमापन्न अर्भािजन्नक्षत्रं गतिसमापन्नं पौरस्त्याद् भागात् समासादर्यात, पौरस्त्याद् भागात् समासाद्य नवमुहान् सप्तविंशतिं च सप्तर्षाप्टभागान् मुहर्तस्य चन्द्रेण सार्द्ध योग युनक्ति, योगं युक्त्वा योग परिवत्तयति, योग परिवर्त्य विप्रजहाति विगतयोगी चापि भवति । तावत् यदा खलु चन्द्रं गतिसमापन्नं श्रवणो नक्षत्र गतिसमापन्न पौरस्त्याद भागात् समासादयति पौर० समासाद्य त्रिशतं मुहर्तान् चन्द्रेण साई योग युनक्ति, योग युक्त्या अनुपरिवर्तयति, अनुपरिवर्त्य विप्रजहाति विगतयोगी चापि भति । एवम् पतेनाभिलापेन ज्ञातव्यं पञ्चदश मुहर्तान् त्रिशतं मुहूर्तान् पञ्चचत्वारिशन्महत्तान् [यस्य ये मुहर्ता तस्यते] भणितव्याः यावत् उत्तरापाढा तावत् यदा खल चन्द्रं गतिसमापन ग्रहः गतिसमापन्नः पौरस्त्याद् भागात् समासादयति, पौर० समासाद्य चन्द्रेण सार्द्ध योगं युनक्ति, युक्वा योगम् अनुपरिवर्तयति अनुपरिवर्त्य विप्रजहाति, विगत योगी चापि भवति । तावत् यदा खलु सूर्य गतिसमापन्नम् अभिजिन्नक्षत्रं गतिसमापन्नं पौरस्त्याद् भागात् समासादयत, समासाद्य चतुरः अहोरात्रान् पट् च मुहर्तान् सूर्येण सार्द्ध योग युनक्ति, योगं युक्त्वा योगम् अनुपरिवर्तयति, अनुपरिवर्त्य विप्रजहाति विगतयोगी चापि भवति । एवम् अहोरात्रान् षट् एकविंशतिं मुहूर्त्ताश्च, त्रयोदर्श अहोरात्रान् द्वादश मुहर्ताश्च विशतिम् अहोरात्रान् त्रीन् मुहर्ताश्च सर्वे [यस्य ये तस्य ते] भणितव्याः यावत् यदा खलु सूर्यं गतिसमापन्नम् उत्तराषाढानक्षत्रं गतिसमापन्नं पौरस्त्याद् भागात् समा. सादयति, समासाद्य विंशतिमहोरात्रान् त्रीश्चमुहूर्तान् सूर्येण साद्धं योग युनक्ति, युफ्त्वा योगमनुपग्विर्त्तयति, अनुपरिवर्त्य विप्रजहाति विगतयोगी चापि भवति.। तावत् यदा खलु सूर्य गतिसमापन्न ग्रहः गति समापन्नः पौरस्त्याद् भागात् समासादयति, समासाद्य सूर्येण सार्द्ध योग युनक्ति, योग युक्त्वा योगमनुपरिवर्तयति, अनुपरिवर्त्य विप्रजहाति विगतयोगी चापि भवति । सूत्र ॥२ । ।
व्याख्या- 'ता जया गं' इति ता' तावत् 'जयाणं' यदा खलु 'चंद गइसमावण्णः चन्द्रं गतिसमापन्नं गतिप्राप्तमपेक्ष्य 'सूरिए' सूर्यः 'गइसमावण्णे भवइ' गतिसमापन्नो भवति