________________
चन्द्रप्राप्ति
यारपक्खे' अन्धकारपक्षे 'अंधयारे' अन्धकारः 'वहुआहिए' बहुराख्यातः ? 'तिवएज्जा' इति वदेत् वदतु कथयतु हे भगवान् ! भगवानाह-'परित्ता' इत्यादि, 'परित्ता' परिताः परिमिता 'असंखेजा भागा' असंख्येया भागाः, सोऽन्धकारः परिमितः संख्येयभागपरिमितोऽधिको भवतीति भावः ॥सू० १॥
इति श्री जैनाचार्य जैनधर्मदिवाकर पूज्य श्री घासीलाल वतिविरचितायां चन्द्रप्रज्ञप्तिसूत्रस्य चन्द्रप्रज्ञप्तिप्रकाशिकाख्यायां
व्याख्यायां चतुर्दशं प्राभृतं
समाप्तम् ॥१॥
॥ अथ पञ्चदशं प्राभृतम् ॥ व्याख्यातं चतुर्दशं प्राभूतम् साम्प्रतं पञ्चदशं प्रभृतं व्याख्यायते, अस्य पूर्व प्रामृतेनायं सम्बन्धः चतुर्दशे प्राभृते ज्योत्स्नाऽन्धकारयोः परस्परमाधिक्यं प्रतिपादितम् , तत्प्रसङ्गादत्रायमधिकारः-पूर्वमादौ विषयसंगृहप्रकरणे 'केय सिग्धगई कुत्त' कः शीघ्रगतिरुक्तः, इति प्रोक्तमित्यत्र चन्द्रसूर्य ग्रहगणनक्षत्र नारारूपाणां मध्ये कः कस्मात् शीघ्रगतिरिति प्रतिपादयिपुः प्रथमं सूत्रमाह-'ता कहते सिग्धगई' इत्यादि ।
मूलम्-'ता कहं ते सिग्धगई वत्थू आहियं ! तिवएज्जा, ता एएसिणं चंदिम मरिय गह गण णक्खत्त ताराख्वाणं चंदेहितो सूरिया सिग्धगई, सारिएहिंतो गहा सिग्धगई गहेहितो णक्खत्ता सिग्धगई, णक्खत्तेहिंतो तारा सिग्धगई । सन्चप्पगई चंदा, सव्वसिग्ध गई तारा । ता एग मेगेणं मुहुत्तेणं चंदे केवइयाई भागसयाइ गच्छइ ! ता जं जं मंडल उवसंकमित्ता चारं चरइ तस्स तस्स मंडलपरिक्खेवस्स सत्तरस अहसट्टि भागसयाई गच्छइ, मंडलं सयसहस्सेणं अट्ठाणउइ सरहिं छेत्ता । ता एगमेगेणं मुहत्तेणंसूरिए केवडयाई भागसयाई गच्छइ । ता जं णं मंडळ उपसंकमित्ता चारं चरइ तस्स तस्स मंडलपरिक्खेवस्स अट्टारसतीसाई भागासयाई गच्छइ मंडलं सयसहस्सेणं अट्टागउइसरहि छेत्ता । ता एगमेगेग मुहुनेणं णक्खत्ते केवड्याइं मंडलसयाई गच्छइ । ताजं जं मंडलं उबसंकमित्ता चारं चरइ नस्सः तस्स मंडलपरिक्खेवस्स अट्ठारस पणनीसाई भागसयाई गच्छइ, मंडलं सयसहस्सेणं अट्ठाणउड़ सएहिं छेत्ता ॥सू०१ ! छाया-तावत् क ते शीघ्रगतिवस्तु आयातम् १ इति वदेत् । तावत् एतेषां बलु चन्द्रसूर्यग्रहगणनक्षत्रनाराम्पाणां चन्द्रभ्य सूर्या शीनगतयः, सूर्येभ्यो ग्रहा शीघ्रगतयः, प्रदेभ्यो नमाणि शीघ्रगतोनि, नक्षत्रेभ्यस्ताराः शीघ्रगतयः, सल्पगतयश्चन्द्राः, सर्व शीवगतयस्तारा तावत् एकैकेन मुहत्तन चन्द्रः कियन्ति भागशतानि गच्छति ?!