________________
चन्द्रप्राप्तिसूत्र
कतगणि कानि खलु 'ताई' तानि पूर्वोक्तानि 'सत्तअद्धमंडलाई' सप्त अर्द्धमण्डलानि 'जाई' यानि 'चंदे' चन्द्रः 'दाहिणाए भागाए पविसमाणे' दक्षिणस्माद् भागात् प्रविशन् 'चारं चरइ' चारचरति ? भगवानाह -'इमाई खलु' इत्यादि, 'इमाई' इमानि अग्रे वक्ष्यमाणानि खलु 'ताई' तानि 'सत्त अमंडलाई' सप्त अर्द्धमण्डलानि सन्ति 'जाई' यानि 'चंदे' चन्द्रः 'दाहिणाए भागाए' दक्षिणस्मात भागात् 'पविसमाणे' प्रविशन् 'चारं चरइ' चारं चरति, 'तं जहा' तद्यथा'वितिएअद्धमंउले' द्वितोयममण्डलम् १, 'चउत्थे अद्धमंडले' चतुर्थमर्द्धमण्डलम् २, 'छठे अद्धमंडले' षष्ठमीमण्डलम् ३, 'अट्ठमे अद्धमंडले' अष्टममर्द्धमण्डलम् ४, 'दसमे अद्धमंडाले' दशममीमण्डलम् ५, 'बारममे अद्धमंडले' द्वादशमईमण्डलम् ६, 'चउद्दसमे अद्धमंडले' चतुर्दअमर्द्वमण्डलम् ७ । उपसंहरति-'एयाई' इत्यादि, 'एयाई एतानि पूर्वोक्तानि खलु 'ताई तानि सत्तअद्धमंडलाई' सप्तमर्द्धमण्डलानि जाई चंदे' यानि चन्द्रः 'दाहिणाए भागाए' दक्षिमस्माद् भागात् 'पविसमाणे' प्रविशन 'चारं चरइ' चारं चरति ।
तदेवं दक्षिणभागादभ्यन्तरप्रवेशे सप्त अर्द्धमण्डलानि प्रोक्तानि, साम्प्रतम् उत्तर भागादभ्यन्तरप्रवेशे यावन्ति अर्द्वमण्डलानि भवन्ति तावन्ति प्रदर्शयति-'ता पढमायणगए' इत्यादि, 'ता' तावत् 'पढमाणगए चंदे' प्रथमायनगतश्चन्द्रः 'उत्तराए भागाए' उत्तरस्माद भागात् 'पविसमाणे' प्रविशन् 'छ अद्धमलाई' षड् अर्द्ध 'मण्डलानि 'तेरस य सत्तविभागाई' त्रयोदश च सप्तपप्टिमागान् 'अद्धमंडलस्स' एकस्यार्द्धमण्डलस्येति 'जाई 'चंदे' यानि चन्द्रः 'उत्तराए भागाए' उत्तरस्माद भागात् 'पविसमाणे' प्रविशन् चन्द्रः 'चारं चरई' चारं चरति । तान्येव पृच्छति-'कयराई' इत्यादि, 'फयराइं खलु' कतराणि कानि खल 'ताई' तानि 'अद्धमंडलाइ' पड् अई मण्डलानि 'तेरस य सत्तहि भागाई' त्रयोदश च सप्तषष्टिभागाः 'अद्धमंडलरस' एकस्याईमण्डलस्य, 'जाई' यानि 'चंदे' चन्द्रः 'उत्तराए भागाए' उत्तरस्माद् भागात् 'पविसमाणे' प्रविशन् 'चारं चरइ' चारं चरति ? तन्येव प्रदर्शयति-'इमाई' इत्यादि 'इमाई खलु' इमानि वक्ष्यमाणानि खल 'ताई तानि यानि पूर्व कथितानि 'छ अद्धमंडलाई' पइ अर्द्रमण्डलानि 'अद्धमंडलस्स' एकस्यार्द्धमण्डलस्य च 'तेरस य सत्तद्विभागाई' त्रयोदश च सप्तपष्टि भागाः 'जाई चंदे' यानि चन्द्रः 'उत्तराए भागाए' उत्तरस्माद् भागात् 'पविसमाणे' प्रविशन् 'चारं चरइ' चारं चरति 'तं जहा' तद्यथा-'तइए अद्धमंडले' तृतीयमर्द्धमंडलम १, 'पंचमे अद्धमंडले' पश्चमममण्डलम् २, 'सचमे अद्धमंडले' सप्तममर्द्धमण्लम् ३, 'नवमे अद्धमंडले' नवममईमण्डलम् ४, 'एक्कारसमे अद्धमंडले' एकादशमर्द्धमण्डलम् ५, 'तेरसमे अद्धमंडले त्रयोदशमर्द्धमण्डलम् ६, 'पारस मंडलस्स' पञ्चदशमण्डलस्य 'तेरस सनहिभागाई' त्रयोदशसप्तपष्टिभागाश्च, ४, उपसहरति-'एयाई' इत्यादि 'एयाई एतानि