SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ ५७४ चन्द्रप्रज्ञप्तिसूत्र मृलमू- तत्थ खलु इमाओ वावट्ठी पुण्णमासिणीओ वावट्ठी अमावासाओ पण्णत्तामओ । वात्रट्ठी एए कसिणा रागा बावट्टी एए कसिणा विरागा । एए चउच्ची से पत्रसए एए चउबीसे कसिणरागविरागसए । जावइयाणं पंचण्हं संवच्छराणं समया एगेणं चवी सेणं समयसएण ऊणगा एवइया परित्ता असंखेज्जा देस राग विरागसया भवतीति मक्खायं । ता अमावासाओ णं पुण्णमासिणी चत्तारिवायालाई मुहुत्तसयाई छत्तालीसं वाढिमागे मुहत्तस्स आहिए तिवएज्जा । ता पुण्णमासिणी ओणं अमावासा चत्तारि वयालाई मुहत्तसयाई छत्तालीसं वाट्ट भागे मुहत्तस्स आहिए तिवएज्जा । ता पुण्णमासिणीओणं पुण्णमासिणी अह पंचासीयाई मुहत्तसयाई आहिएतिवएज्जा, एस णं एवडए चंदे मासे, एसणं एवइए सगले जुगे ।सु० २।। छाया-तत्र खलु डमा द्वापष्टिः पौर्णमास्यः, द्वापष्टिरमावास्याः प्रनताः । द्वाप टिरेते कृत्स्ना रागाः, द्वापष्टिरेते कृत्स्ना विरागाः । पते चर्तुविश पर्वशतम् । एते चर्तुविश कृत्स्नं रागविरागशतम् । यावत्काः पञ्चानां संवत्सराणां समयाः पनन चतुर्वि शेन समयशतेन ऊनकाः, एतावत्काः परीता असंख्येया देशराग विरागसमया भवन्तीति आयातम् । तावत अमावास्यातः खलु पौर्णमासी चत्वारि द्विचत्वारिानि मुहत शतानि, पट्चत्वारिशत द्वापष्टिभागान मुहत्तस्य आख्यातम् नि वदेत् । तावत् पौर्णमासीत खलु अमावास्या चत्वारि द्विचत्वारिंशानि मुहत्तशतानि, पट्चत्वारिंशतं द्वापटिभागान् मूहर्तस्य आरयाना इति-घदेत । तावत् अमावास्यातः खलु अमावास्या अष्ट पञ्चाशीतानि मुहसंशतानि, त्रिंगतं च डाष्टिभागान् मुहर्तस्य आख्यानम् इति वदेत् । तावत् पौर्णमासीनः खलु पौर्णमासी अष्ट पञ्चाशीतानि मुहशिनानि, त्रिंशत चहापष्टिभागान मुहत्तरय आरयाता इति वदेत् । पप खलु एतावत्कः चान्द्रः मासः । पप खलु एतावत्कं शकल युगम् । सू०-२॥ व्याख्या-'तस्थ खलु' इति, 'तत्थ खलु' नत्रकस्मिन् पञ्च संवत्सरात्मक युगे ग्यल 'इमाओ' इगा. वोक्ता एवं स्वरूपा 'बावट्टी पुण्णमासिणीओ द्वापष्टिः पौर्णमारयः तथा 'बावट्टी अमावासाओ' द्वापप्टिग्मावास्या 'पण्णत्ताओ' प्रजप्ताः कथिता । तथा युगे चन्द्रमस 'एए' ऐते पूर्वोक्तस्वरूण 'बावट्ठी' द्वापष्टि 'कसिणा रागा' कृत्स्ना परिपूर्णाः रागा , अमावस्यानां युगे द्वापष्टिमल्यकन्वान् नामु पौर्णमासीवेव च चन्द्रस्य परिपूर्णरागसभवात् । 'एए' ऐते 'बावट्ठी हापाष्ट 'कसिणा' कृत्स्ना परिपूर्णा 'विरागा' विरागा सपूर्णत्वेन रागाभावाः, युगे पौर्णमासीनां द्वापटिसंख्यकत्वात तास्वेव आमावाम्यामु च चन्द्रस्य परिपूर्णविगगसभवात । 'ए' पनानि 'उव्वीगे पव्यसए' चतुर्विशं चतुर्विशत्यधिक पर्वगतं (१२४) भवति । अमावाग्या पौर्णमासीनामेन पर्व सज्ञा वर्त्तत्ते, ताश्च पृथक् २ द्वापष्टि-द्वापष्टि सन्यका भवन्तीति तेपा समौटने चतुविशत्यधिकशतसख्यासद्भागात । एवमेव 'एए चरबीसे कसिणराग
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy