SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिप्रकाटोका प्रा.१२ सू. ७ छनातिच्छत्रयोगे चन्द्रयोगनिरूपणम् ५६९ पूर्व नक्षत्रयोगमाश्रित्य सूर्यचन्द्रयो।वृत्तयः प्रोक्ताः, साम्प्रतं योगानां दश नामानि प्ररूप्य तन्मध्यात् छत्रातिछत्रं योग कस्मिन् देशे चन्द्रो युनक्तीति प्रदर्शयति 'तत्थ खलु' इत्यादि । - मूलम्-तत्थ खलु इमे दसविहे जोए पण्णते, तं जहा-सभाणुजाए १, वेणुयागुजाए २, मंचे ३, मंचाइमंचे ४, छेत्त ५, छत्ताइच्छत्ते ६, जुयणद्धे, ७, घणसंमद्दे ८, पीणिए ९, मंड्यषुए णामं दसमे १० । एएसिणं भंते पंचण्हं संवच्छराणं छत्ताइछत्तं जोगं चंदे कंसि देसंसि जोएइ ?, ता जंबुद्दीवस्स दीवस्स पाईण पडिणीयाययाए उदीणदाहिणाययाए जीवाए मंडलं चउव्वीसेणं सएणं छित्ता, दाहिणपुरथिमिल्लंसि चउम्भागमंडलं सत्तावीसं भागे उवाइणा वित्ता अट्ठावीसइमं भागं वीप्तहा छित्ता अट्ठारसभागे उवाइणा वित्ता तीहि भागेहिं दोहिं कलाहिं दाहिणपुरथिमिल्लं चउभागमंडलं अपसंपत्ते, एत्थ ण से चंदे छत्ताइछत्तं जोयं जोएइ, तं जहा उप्पिचंदो मज्ज्ञे णक्खत्तं हेटा आइच्चो । तं समयं च णं चंदे केणं णक्खत्तेणं जोएइ ? ता चित्ताए चित्ताए चरम समये ॥१०॥ चंदयन्नत्तीए वारसमं पाहुडं समत्तं ॥ १२ ॥ - छाया-तत्र खलु अयं दशविधा योगःप्रशप्तः, तद्यथा-वृषभानुयोगः १,वेणुकानुयोगः २,मञ्चः ३, मञ्चातिमञ्चः ४, छत्र ५, छत्रातिछत्रम् ६, युगनद्धः ७, धनसंमदः ८, प्रीणि त: ९, माण्डूकप्लुतः, नाम दशमः १० । एतेषां खलु भदन्त । पञ्चानां संवत्सराणां छत्रातिच्छत्र योगं चन्द्रः कस्मिन् देशे युनक्ति १ तावत् जम्बूद्वीपस्य द्वीपस्य प्राचीनतिच्यायतया उदीचि दक्षिणायतया जीवया मण्डलं चतुर्वि शेन शतेन छित्त्वा दक्षिणपौरस्त्ये चतुर्भागमण्डले सप्तविंशति भागान् उपादाय अष्टाविंशतितम भागविंशतिधा छित्त्वा अपादशभागान् उपादाय त्रिभिर्भागः द्वाभ्यां कलाभ्यां दक्षिणपौरस्त्यं चतुर्भागमण्डलं असंप्राप्तः, अत्र खलु स चन्द्रः छत्रातिछत्रं योग युनक्ति, तद्यथा-उपरि चन्द्रः, मध्ये नक्षत्रं, अधः आदित्यः । तस्मिन् -समये च खलु चन्द्रः केन नक्षत्रेण युनक्ति ? तावत् चित्रया, चित्रायाश्चरमसमये । सू० ॥ ७॥ ॥ चन्द्रप्रज्ञप्त्यां द्वादश प्रोभृतं समाप्तम् ॥ १२॥ - व्याख्या-'तत्थ खलु' इति 'तत्थ' तत्र युगे खल्लु 'इमे' अयं वक्ष्यमाणः 'दसविहे जोए' पण्णत्ते' ' दशविधो योगः प्रज्ञप्तः 'तं जहा' तद्यथा, तानेव दर्शयति-'वसभाणुजाए' इत्यादि, 'वसभाणुजाए' वृषभानुजातः, अत्र अणुजातशब्दः सदृशार्थकः, तेन वृषभानुजातः वृपभसदृशः, यस्मिन् योगे चन्द्रसूर्यनक्षत्राणि वृषभाकारेण तिष्ठन्ति स वृषभानुजातो योगः कथ्यते ? एवं सर्वत्रापि विज्ञेयम् । 'वेणुयाणुजाए' वेणुकानुजातः वेणु वंशस्तत्सदृशस्तदाकारी यो योगः स वेणुकानुजातः कथ्यते २ । 'मंचे' मञ्चः लोकप्रसिद्धः यो भूमिभागादुपरि निर्माप्यते सः, मञ्चसदृशो योगो मञ्च इति कथ्यते २,। मंचाइमंचे' मञ्चातिमञ्चः-मञ्चात् लोकप्रसिद्धात् एकस्मात्' मञ्चात् द्वित्रादि भूमिकात्वेनातिशायी मञ्चो मञ्चातिमञ्चः, तत्सदृशो. योगोऽपि मञ्चातिमञ्चयोगः कथ्यते । ४ ।
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy