SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ ५६० चन्द्रप्राप्तिसूत्रे एकस्य च मुहूर्तस्याप्टोत्तरं शतापष्टिभागाः एकस्य च द्वापष्टिभागस्य अष्टादश सप्तपष्टिभागाः (१७१९०१)। तत एभ्यः अष्टात्रिंशदधिकानि पोडशशतानि मुहूर्तानाम् , एकस्य च मुहूर्तस्याप्टचत्वारिंबाद् द्वापाष्टभागाः, एकस्य च द्वापष्टिभागस्य द्वात्रिंशदधिकं शतं सप्तपष्टिभागानाम् ) योर्नक्षत्रपर्याययोः शोध्यन्ते स्थिताः पश्चात्-एकाशीतिर्मुहर्ताः, एकस्य च मुहूर्तस्य अष्टपञ्चाशद् द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य विंशतिः सप्तपष्टिभागाः (८१३) । अस्मादाशेर्भूयोऽपि नव मुहूर्ताः, एकस्य च मुहूर्तस्य चतुर्विंशति द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य पढ्पष्टि सप्तपष्टिभागाः, (९२१६६) अभिजिनक्षत्रस्य शोध्यन्ते, स्थिताः पश्चात् द्वासप्ततिर्मुहूर्ताः, एकस्य च मुहूर्तस्य त्रयस्त्रिंशद् द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य एकविंशतिः सप्तपष्टिभागाः (७ । पुनरेतस्मात् [९६७ त्रिंशन्मुहर्ता श्रवणस्य पुननिंगद् धनिष्ठायाः गोध्याः, अवतिष्ठन्ते पश्चात् द्वादश मुहूर्ताः एते द्वादश मुहूर्ता गतमिजो व्यतिक्रान्ताः नतः शतभिपग्नक्षत्रं चार्द्धनक्षत्रम् पञ्चदशमुहूर्तात्मकत्वात् , तत भागतम्-शतभिपग्नक्षत्रस्य द्वयोमहत्तयोः शेषयोः सतोः, तथा एकस्य च मुहूर्तस्य अष्टाविंशति हापष्टिमागेपु एकस्य च द्वापष्टिभागस्य पट्चत्वारिंशति सप्तपष्टिभागेपु (२२८४६) शेपेषु चन्द्रो द्वितीयां हेमन्तीमावृति प्रवर्त्तयतोति सिद्वम् । अथ सूर्यनक्षत्रयोगमाह-'तं समयं च णं' इत्यादि, 'तं समयं च णं' तस्मिन् समये च खलु 'मरिए' सूर्यः 'कणं नक्सत्तेणं जोएड' केन नक्षत्रेण सह योगमुपागतो द्वितीया हेमन्तीमावृत्ति प्रवर्तयतोति प्रश्नः । भगवानाह'उत्तराहि साहार्हि' इत्याद्युत्तरम्, तथाहि-उत्तरापाढानक्षत्रेण, तस्योत्तरापाढानक्षत्रस्य चरम समये अभिजितः प्रथम समये, इति पूर्व प्रदगिंतमेव. सूर्यस्य सर्वत्राभिजितः प्रथम समय एव हमन्यावृत्तीनां प्रवकत्त्वात् । अथ तनीय हेमन्यावृत्तिविषयं मूत्रमाह-'ता एएसि ' इत्याटि, 'ता' तावत् 'एएसि णं' एतेषां खलु 'पंचण्ई संवच्छगणं' पञ्चानां सवत्सराणां मध्ये 'तच्चं हेमंति' तृतीयां हेमन्ती माघमामभाविनीम् 'आउटिं' आवृत्तिं 'चंदें' चन्द्रः 'कणं णखत्तेण जोएई' केन नक्षत्रेण सह युक्तो मृत्वा युनक्ति ? प्रवर्त्तयति ? भगवानाह-'ता पूसेणं' इत्यादि, 'ता' तावत्
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy