________________
५३२
चन्द्रप्राप्तिसूत्रे दिवसमेकको द्वापष्टि भागो लभ्यते तत आह 'वावद्विभागमेगं दिवसं' इति द्वापष्टि भाग एकैको दिवसे दिवसे 'संजाई' सजायते कस्येत्याह-'ओमरत्तस्स' अवमरात्रस्य जायते । गाथायामेक शब्दो दिवसशब्दश्चागृहीतवोप्सोऽपि व्याख्यानसामर्थ्याद् वीप्सां प्रापयति, 'वावद्विभागमेग इत्यत्र नपुंसकनिर्देशश्च प्राकृतत्वात् । तदेवं यदा एकैकस्मिन् दिवसे एकैको द्वापष्ठिभागोऽवमरात्रसम्बन्धी लभ्यते तदा द्वापष्ट्या दिवसैरेकः परिपूर्णोऽत्रमरात्रो भवति । कथमित्याह-दिवसे दिवसे ऽत्रमरात्रसत्कैककद्वापष्टिभागवृद्धया संजायमान द्वापष्ठिततमो भागो द्वापटितदिवसे प्रारम्भत एव त्रिषष्टितमा तिथिः प्रवर्तते, इति, एवं च सति य एकपष्टितमोऽहोरात्रो भवति तस्मिन्नहोरात्रे एकपष्टितमा द्वापष्टितमा च तिथिनिधनमुपगतेति लोके द्वापष्टितमा तिथिः पतितेति व्यवहियते,
उक्तम्च
"एक्कंसि अहोरत्ते, दो वि तिही जत्थ निहणमेज्जानु । मोऽत्य निही परिहायइ" एकस्मिन्नहोरात्रे द्वे आप तिथी अत्र निधनमियास्ताम साऽत्र तिथिः परिहीयते, इतिच्छाया, एवं वर्षाकालस्य चतुर्मासप्रमाणस्य श्रावणादेस्तृतीये पर्वणि सति प्रथमोऽवमरात्रो भवतीति । एवं तस्यैव वर्षाकालस्य सम्बन्धिनि सप्तमे पर्वणि सति द्वितीयोऽवमरात्रो भवति २। तथा गीतकालस्य तृतीये पर्वणि मूलत एकादशे पर्वणि तृतयोऽवमरात्रो भवति । तस्यैव शीतकालस्य सप्तमे पर्वणि, मूलतः पश्चदशे पर्वणि चतुर्थोऽवमरात्रः | तदनन्तरं ग्रीष्मकालस्य तृतीये पर्वणि, मूलत एकोनविंशतितमे पर्वणि पञ्चमोऽवमरात्र: ५। तस्यैव ग्रीष्मकालस्य सप्तमे पर्वणि मूलतत्रयोविंशतितमे पर्वणि पष्ठोऽवमरात्रः ६। उक्तञ्च"तटयम्मि ओमरतं. कायव्वं सत्तमम्मि पन्चम्मि । वाम-हिम-गिम्ह-काले, चाउम्मासे विधीयते ॥१॥ तृतीये अवमरात्रं कर्त्तव्यं मप्तमे पर्वणि । (तनं क्रमेण) वर्षा हिम-ग्रीष्मकाले चातुर्मासे विधीयन्ते ॥१॥ इतिछाया । .
दृहापाढाधानवी लोके प्रमिति प्राप्ता., ततो लौकिकव्यवहारापेक्षया आपाढादारभ्य प्रति दिवममेकक जाष्टिभागहाव्या वर्षाकालादि गतेषु तृतीयादिपु पसु पर्वसु यथोक्ताः पड़ अवमगाः प्रतिपाद्यन्ने. वस्तुतः पुन. श्रावण बहुलपक्षप्रतिपल्लक्षणात् युगादित आरभ्य चतुश्रुतुः पर्वानिममेऽवमगत्रा वैदिनव्या । अथ युगादितः कति पर्वातिकमे कस्यामवमरात्रीभूतायां तिथो तया मद का नियः परिगम पनि । उनि चिन्नाया वृद्धाक्ता. प्रभनिवेचनगर्मितास्तिनो गाथाः प्रदर्म्यन्त -