________________
चन्द्रप्रक्षप्तिसूत्रे ५०८ शतानि, द्वादश द्वापष्टिभागा रात्रिन्दिवस्य आख्याता इति वदेत् । तावत् याथातथ्येन चान्द्रः संवत्सरः त्रीणि चतुष्पञ्चाशानि रात्रिन्दिवशतानि, पञ्चच मुहर्ताः, पञ्चाशच्च द्वापष्टिभागा मुहर्तस्य आख्याता इति वदेत् ॥ सूत्रम् ॥
__व्याख्या-'ता कया णं एए' इति 'ता' तावत् 'कया णं' कदा कस्मिन् काले खलु 'आइच्चचंदसंवच्छरा' आदित्यचन्दसंवत्सरा 'समादिया' समादिकाः समप्रारम्भाः 'समपज्जवसिया' समपर्यवसिताः समानपर्यवसानवन्तः 'आहिया' आख्याताः कथिताः ? 'ति वएज्जा' इति वदेत् वदतु कथयतु हे भगवन् ? भगवनाह --'ता सट्ठी' इत्यादि 'ता' तावत् 'सही' पष्टिः, 'एए' एते पूर्वोक्ताः घष्टि संख्यका एक युगान्तर्वर्तिनः 'आइच्चमासा' आदित्यमासाः भवन्ति, तथा 'वावट्ठी' द्वाषष्टिः, 'एए' एते पूर्वोक्ताः द्वाषष्टिसंख्यका एक युगान्तर्वर्तिनः 'चंदमासा' चन्द्रमासा भवन्ति । ततः 'एस गं' एषा खलु प्रत्येकं 'अद्धा' अद्धा-काल. 'छखुत्तकडा' पकृत्वः कृता पड्वारं कृता मत्र पण्णां युगाना विवक्षा, इह पड्सु युगेपु समानपर्यसानसद्भावात् , अतः षभिर्गुणिता ततः 'दुवालसभइया' द्वादशभक्ता द्वादशभागहृता द्वादशभिर्भागे हृते 'तीसं एए' त्रिंशदेते (३०) 'आइच्च संवच्छरा' आदित्य संवत्सरा भवन्ति 'एक्कतीसं एए' एकत्रिंशच्च (३१) एते 'चंद संवच्छरा' चन्द्र सवत्सरा भवन्ति । सूर्यस्य त्रिंशत्संवत्सरपरिपूर्णकाले चन्द्रस्य एकत्रिंशत् संवत्सराः परिपूर्णा भवन्तीत्यतआह-'तया णं' इत्यादि 'ता' तावत् 'तया णं' तदा तस्मिन् एतावतिकालेऽतिक्रान्ते खलु 'एए' एते 'आइच्चचंदसंवच्छरा' आदित्यचन्द्रसंवत्सराः 'समादिया' समादिकाः समं समानः आदिः प्रारम्भो येषां ते समादिकाः समानादिमन्तः तथा 'समपज्जवसिया' समपर्यवसिताः समपर्यवसानवन्तो भवन्ति । अयं भावः-एते आदित्यचन्द्रसंवत्सरा विवक्षितस्य युगस्यादौ समप्रारम्भ प्रारब्धा सन्तस्तत आरभ्य पष्ठयुगपर्यवसाने समपर्यवसानवन्तो भवन्ति । तथाहि-एकस्मिन् युगे त्रयश्चन्द्रसंवत्सराः, द्वौ चाभिवद्धितसंवत्सरौ, तौ च प्रत्येकं त्रयोदश मासात्मको, ततः प्रथमयुगे पश्च चन्द्रसंवत्सराः, द्वौ च चन्द्रमासौ, द्वतीये युगे दशचन्द्रसंवत्सराः, चत्वारश्च चन्द्रमासाः, एवं प्रतियुगं मास द्विकवृद्धया पष्ठे युगे द्वादशमासात्मक एकः संवत्सरो वर्धने तेन पष्ठयुगपर्यन्ते परिपूर्णा एकत्रिंशच्चन्द्रसंवत्सरा लभ्यन्ते । तथाहि-एकस्मिन् युगे आदित्यमासाः पष्टिः प्रोकाः तेषां पड्भिर्गुणने जातानि षष्टयविकानि त्रीणि अतानि (३६०) मासानाम् । एपा द्वादशमामैक. संवत्सरो भवतीति, द्वादशभिर्भागे हृते त्रिंशत् सवत्सरा लभ्यन्ते । नन एकस्यादित्यसंवत्मरस्य पट्पष्टयधिकानि त्रीणि शतानि (३६६) दिनानि भवन्तीत्यत एपां शिना गुणने जायन्ते दशसहस्राणि अशीयधिकानि नवशतानि (१०९८०) दिनानामिति । तथा चन्द्रमामा द्वापष्टि (६२), एते पभिर्गुण्यन्ने जाता द्वासप्त-यधिक अनत्रयमासा. (३७२) पणा संवत्सगनयनार्थ द्वादशभिर्भागो हियते लब्धा एकत्रिंशत् (३१) संवत्सराः । एकस्य