________________
५०६
चन्द्रप्राप्तिसूत्रे
| युगनाम
नोयुगे
एतत्कोष्ठकम्- . | रात्रिन्दियमुहर्तादि परिमाणम् । मुहर्तपरिमाणम् रात्रिन्दिवानि मुहूर्ताः भागा
| ५३७४९
५३७४९
६२६७
युगे
४ |१२
परिपूर्ण नो युगे प्रक्षेप्याः रात्रिन्दिवादिभागा नोयुगमुहूर्तेषु प्रक्षेप्यमुहूतादि रात्रिः मु०१२
११५० ३८ १०७२।६७
૬૨૬૭ मम्पूर्णानि रात्रिन्दिवानि
सम्पूर्णा मुहूर्ता १८३०
५४९०० साम्प्रतं परिपूर्णयुगविपयकमेव मुहूर्तगत द्वापष्टिभागपरिमाणपरिज्ञानविषयकं सूत्रमाह'ता से णं केवइए' इत्यादि, 'ता' तावत् ‘से णं' तत्खलु परिपूर्ण युगं 'केवइए' कियत्कं 'वावहिभागमुहुत्तग्गेणं' द्वापष्टिभागमुहू ग्रेण मुहूर्तगतद्वापष्टिभागपरिमाणेन 'आहिए' आख्यातम् ? 'ति वएज्जा' इति वदेत् कथयतु हे भगवन् ! भगवानाह- 'ता चउत्तीस' इत्यादि 'ता' तावत् 'चउतीसं सयसहस्साई' चतुस्त्रिंशच्छतसहस्राणि चतुस्त्रिंशल्लक्षाणि 'अट्टतीसं च वावटिमागमुहुत्तसयाई' अष्टत्रिशच द्वापष्टिभागमुहूर्तशतानि त्रीणि सहस्राणि अष्टशतानि चेत्यर्थः (३४३८००) 'वावद्विभागमुहुत्तग्गेणं' द्वापष्टिभागमुहूर्ताग्रेण 'आहिए' आख्यातम् 'ति वएज्जा' इति वदतु स्वशिष्येभ्यः । अयं भावः-नवशताधिक चतुष्पश्चाशन्मुहूर्तसहस्राणाम् (५४९००) द्वापष्टया गुणने भवति यथोक्ता परिपूर्णयुगस्य द्वापष्टिभागसंख्येति ॥सूत्रम् २॥
पूर्व नोयुगस्य परिपूर्ण युगस्य च रात्रिन्दिवादिपरिमाणं प्रदर्शितम्, साम्प्रतमादित्यचन्द्रादिसंवत्सराः कदा समादिकाः समपर्यवसानाश्च भवन्ति ? इति प्रदर्शयन्नाह-'ता कयाणं एए' इत्यादि ।
मूलम् -- ता कया णं एए आउच्चचंदसंवच्छरा समादिया समपज्जवसिया आहिया ? ति वएज्जा । ना सही एए आइच्चमामा वावट्ठी एए चंदमासा, एस णं अद्धा छखुत्तकडा. दुवालमभटया तीसं एए आइच्चसंवच्छरा, एक्कतीसं एए चंदसंबच्छरा समादिया समपज्जवमिया आहिया तिवणज्जा । ता कयाणं एए आइच्च उउचंदणक्खत्ता संबच्छरा समादिया समपज्जवसिया आहिया । ति वएज्जा, ना सही एए आइच्चमासा, एगट्टी एए उउमासा, वावहि एए चंदमासा सचट्ठी एए नक्खत्तमासा एम णं अद्धा दुवालमखुत्नकडा दुवालगभइया सहि एए आइच्चा संवच्छरा, एगढी एए उउसंवच्छरा, बापट्टी पर चंदा संबन्छरा, सत्तही एए नक्सत्ता संवच्च्छरा, तया णं, एए आउच्च उउचंद नरसचंसवन्द्ररा समादिया समपज्जवसिया आहिया ति वएज्जा ।