________________
४९८
चन्द्रप्राप्तिसूत्रे स खलु आदित्यः सवत्सरः 'केवइए' कियत्कः कियत्परिमितः 'मुहत्तग्गेणं' मुहर्ताग्रेण मुहर्त परिमाणेन 'आहिए' आख्यातः कथितः एकस्यादित्यसंवत्सरस्य कति मुहर्ता भवन्ति ? 'ति वएज्जा' इति वदेत् वदतु कथयतु हे भगवान् ? भगवानाह 'ता दस' इत्यादि, 'ता' तावत् 'दसमुहुत्तसहस्साई' दशमुहर्त्तसहस्राणि 'नवअसीयाई मुहुत्तसयाई' नव अशीतानि मशीत्यधिकानि नव मुहूर्तशतानि (१०९८०) 'मुहुत्तग्गेणं' मुहूर्ताग्रेण मुहूर्तपरिमाणेन 'आहिए' अख्यातः कथितः 'तिवएज्जा' इति वदेत् कथयतु स्वशिष्येभ्यः । तथाहि-एकस्यादित्यमासस्य पञ्चदशाधिकानि नवमुहूर्तशतानि (९१५) भवन्ति एकस्यादित्यसंवत्सरस्य द्वादश मासा भवन्तीति पञ्चदशाधिकनवशतमुहूर्ता द्वादशभिर्गुण्यन्ते जाता यथोक्ता मुहूर्तसंख्येति ।४। अथ पञ्चमामिवर्द्धितसंवत्सरविषये प्राह-'ता एएसिणं' इत्यादि, 'ता' तावत् ‘एएसिणं' एतेषां खल नाक्षत्रादीनां 'पंचण्डं संवच्छराणं' पञ्चानां संवत्सराणां मध्ये पंचमस्स अभिवढियसंवच्छरस्स' पञ्चमस्याभिवतिसंवत्सरस्य 'अभिवढिए मासे' अभिवड़ितो मासः 'तीसइतीसइ मुहुचेणं' त्रिंगलिंगन्मुहुर्तकेन 'गणिज्जमाणे' गण्यमानः 'केवइए' कियत्कः कियत्परिमितः 'राइंदियग्गेणं' रात्रिन्दिवाग्रेण रात्रिन्दिवपरिमाणेन 'आहिए' आख्यातः कथितः 'तिवएज्जा' इति वदेत् वदतु हे भगवन् । भगवानाह-'ता एक्कतीसं राईदियाई एकत्रिंशदरात्रिन्दिवानि, 'एगृणतीसं च मुद्दुत्ता' एकोनत्रिंशच्च मुहूर्ताः, 'मुहुत्तस्स' एकस्य मुहूर्तस्य 'सत्तरसवावटिभागा' सप्तदश द्वापष्टि भागाः (रा. मु.१७) 'राइंदिग्गेणं' रात्रिन्दिवाग्रेण
" ३१२९६२' रात्रिन्दिवपरिमाणेन 'आहिए' आख्यातः कथितः 'ति वएज्जा' इति वदेत् स्वशिष्येभ्यः । तथाहिअभिवतिसंवत्सरश्च त्रयोदशभिश्चान्द्रमासैभवति, चान्द्रमासपरिमाणम् एकोनत्रिंशद् रात्रिद्भिवानि एकस्य च रात्रिद्भिवस्य द्वात्रिंशद् द्वापष्टिभागा (२९३२) एप राशिरभिवर्द्धितसंवत्सरस्य त्रयोदशमासात्मकत्वात् त्रयोदश भिर्गुण्यते, ततो यथासंभवं द्वापष्टिभागै रात्रिन्दिवेपु जातेपु जातमिदम त्र्यशीन्यधिकानि त्रीण्यहोरात्रशतानि, एकस्याहोरात्रस्य च चतुश्चत्वारिंशद् द्वापष्टिभागाः (३८३। ११) अभिवद्धितसंवत्सग्परिमाणम्। तन एतस्य रागे ादशभिर्भागो हियते, तत्र प्रथम त्र्यशीत्य
एकस्य
विकत्रिंशताहोरात्राणां द्वादयभिर्भागो हियते लब्धा एकत्रिंशटहोरात्राः (३१), शेपा स्तिष्ठन्तिएकादश, ते च मुह नयनाथ त्रिंगला गुण्यन्ते जातानि त्रिंशदधिकानि त्रीणि शतानि (३३०) येऽपिनोपन्तिनाश्चत्वारिंशद द्वापष्टि भागा गत्रिन्टिवस्य, तेऽपि मुहर्तानयनाथ त्रिंशता गुण्यन्ते, जातानि विंशत्यधिकानि त्रयोदय शतानि (१३२०) पपां द्वापष्टया मागो हियते, लब्धा एकविंशति