________________
ફ્
चन्द्र
रात्रिर्भवति, सा च 'दोहिं एगसट्टिभागमुहुत्ते हि' द्वाभ्यामेकपष्टिभागमुहूर्त्ताभ्यां 'ऊणा' ऊना न्यूना भवति, तथा 'दुवालसमुहुत्ते' द्वादशमुहूर्त्तः 'दिवसे भवइ' दिवसो भवति स च 'दोहिं एगसद्विभागमुहुत्तेर्हि' द्वाभ्यामेकपष्टिभागमुहर्त्ताभ्यां 'अहिए' अधिको भवति अत आग्भ्यरात्रेर्हान्यभिमुखत्वात् दिवसस्य च वृद्धयभिमुखत्वात् । ' से' अथ पुनश्च 'पविसमाणे' प्रविशन् अभ्यन्तरं गच्छन् 'सूरिए' सूर्यः 'दोच्चंसि' द्वितीये 'अहोरत्तंसि' अहोरात्रे 'बाहिरं' बाह्यं पश्चानुपूर्व्या बाह्यमार्गतः समापतन्तं सर्वबाह्यमण्डलादर्वाक्तनं 'तच्चं मंडलं' तृतीयं मण्डलं 'उबसंकमित्ता' उपसंक्रम्य 'चारं चरई' चारं चरति । 'ता' तावत् 'जया णं' यदा खलु 'सरिए' सूर्यः 'बाहिरं' बाह्यं पूर्वोक्तरूपं 'तच्चं मंडलं' तृतीयं मण्डलं 'उवसंकमित्ता' उपसंक्रम्य 'चारं चरइ' चारं चरति 'तया णं' तदा खलु 'अट्टारसमुहुत्ता राई भवर' अष्टादशमुहर्त्ता रात्रिभवति सा च 'चउहिं एगसद्विभागमुहुत्ते हिं' चतुभिरेकषष्टिभागमुहूर्त्तेः 'ऊणा' ऊना भवति, प्रतिरात्रि द्वाभ्यां मुह्त्तैकपष्टिभागाभ्यां हीनत्वक्रमसद्भावात्, 'दुवालसमुहुते दिवसे भवइ' द्वादशमुहूर्ती दिवसो भवति, स च 'चउहिं एगसट्टिभागमुहुत्ते हि' चतुर्भिरकपष्टिभागमुहूतैः 'अहिए' अधिको भवति प्रतिदिवस द्वाभ्यामेकपष्टिभागमुहूर्त्ताभ्यां वृद्धित्वक्रमसद्भावात् । ' एवं ' एवम् अनयारीत्या 'खलु' निश्चितं 'एएणं' एतेन अव्यवधानप्रदर्शितेन 'उवाएणं' उपायेन प्रकारेण 'पविसमाणे' प्रविशन् एकतो द्वितीयमभ्यन्तरं मण्डलं प्रति गच्छन् 'सूरिए' सूर्यः 'तयाणंतराओ' तदनन्तरात् एकस्मादनन्तरभूतात् 'मंडलाओ' मण्डलात् 'तयाणंतरं' तदनन्तरं एकस्मादर्वाकनं द्वितीयं ‘मंडलं' मण्डल ‘संकममाणे' संक्रामन् प्राप्नुवन् 'दो दो' द्वौ द्वौ ' एगसट्ठिभागमुहुत्ते ' एकपष्टिभागमुहर्त्तो' 'एगमेगे मंडले' एकैकस्मिन् मंण्डले 'राइखेत्तस्स' रात्रिक्षेत्रस्य रात्रिभागस्य 'निब्बुड्ढेमाणे२' निर्वर्धयन् २ हापयन् २, तथा 'दिवसखेत्तस्स' दिवसक्षेत्रस्य दिवस - भागस्य 'अभिवुड्ढेमाणे२' अभिवर्धयन् २ 'सव्वमंतरमंडलं' स र्वाभ्यन्तरमण्डल तृतीया - चतुर्थे चतुर्थात्पञ्चममिति क्रमेण सर्वेभ्यो मण्डलेभ्यो यदभ्यन्तरं पश्चानुपूर्व्या चतुरशीत्यधिकशततमं त्र्यशीत्यधिकशतसंख्य काहोरात्रैर्गम्यमानं पूर्वानुपूर्व्या च सर्वप्रथमं मण्डलं 'उवसंकमित्ता' उपसंक्रम्य 'चारं चरई' चारं चरति । 'ता' तावत् 'जया णं' यदा खल 'सरिए' सूर्य: 'सव्ववाहिराओ मंडलाओ' सर्ववाह्यात् मण्डलात् 'सव्वमंतरमंडल' सर्वाभ्यन्तरमण्डलं 'उनसे - कमित्ता' उपसंक्रम्य 'चारं चरइ' चारं चरति 'तया णं तदा' खलु 'सव्ववाहिरं मंडलं' सर्वबा मण्डलं 'पणिहाय' प्रणिधाय आश्रित्य अभ्यन्तरप्रयाणसमये तत्र सूर्यस्य स्थितत्वात्तमपरिगणय्यतदर्वाक्तनद्वितीयमण्डलादारभ्येत्यर्थः 'एगेणं' एकेन 'तेयासीएणं' त्र्यशीतिकेन त्र्यशीत्यधिकेन 'राईदियस एणं' रात्रिन्दिवशतेन त्र्यशीत्यधिकशतसंख्यकैरहोरात्रैरित्यर्थः ' तिणि' त्रीणि 'छाचट्टी' पट्षष्टिः 'एगसट्टिभागमुहुत्तरायाई एकपष्टिभागमुहूर्त्तशतानि पपष्टयधि