________________
चन्द्रप्राप्तिसूत्रे मूलम-ता एएसि णं पंचण्डं संवच्छराणं पढमं पुण्णसासिणि सूरे कसि देसंसिजोएइ ? । ता जंसिणं देसंसि सरिए चरिमं वावडिं पुण्णमासिणि जोइए ताओ पुण्णमासिणि हाणाओ मंडलं चउब्चीसेणं सएणं छेत्ता चउणवइंभागे उवाइणावित्ता एस्थ णं से सरिए पढमं पुण्णमासिणि जोएइ । ता एएसि णं पंचण्हं संवच्छराणं दोच्च पुण्णमासिणि सरिए कंसि देसंसि जोएइ ? | ता जंसि णं देसंसि सरिए पढ़मं पुण्णमसिणि जोएइ ताओ पुण्णमासिणिहाणाओ मंडलं चउबीसेणं सएणं छेत्ता चउणवइमागे उवाइणावित्ता एत्थ णं से सुरिए दोच्चं पुण्णमासिणि जोएइ । ता एएसिणं पंचण्हं संवच्छराणं तच्चं पुण्णमासिणि सरिए कसि देसंसि जोएइ ? ता जसिणं देसंसि सरिए दोच्चं पुण्णमासिणि जोएइ ताओ पुण्णमासिणिट्टाणाओ मंडलं चउन्चीसेणं सएणं छेत्ता चउणवइभागे उवाइणा वित्ता, एत्थ णं से सुरिए तच्चं पुण्णमासिणि जोएइ । ता एएसिणं पंचण्हं संवच्छराणं दुवालसं पुण्णमासिणि सरिए कंसि देसंसि जोएइ ? ता जंसिणं देससि सरिए तच्चं पुण्णमसिणि जोएइ ताओ पुण्णमासिणिहाणाओ मंडलं चउच्चीसेणं सएणं छेत्ता अट्ठछत्ताले भागसए उवाइणावित्ता, एत्थ णं से सुरिए दुवालसमं पुण्णमासिणि जोएइ । एवं खलु एएण उवाएणं ताओ ताओ पुण्णमासिणिहाणाओ मंडलं चउन्धीसेणं सएणं छेत्ता चउणवई चउणवई भागे उवादणावित्ता तसि तसिणं देसंसि तं तं पुण्णमासिणि सुरिए जोएइ । ता एएसिणं पचण्डं संवच्छराणं चरिमं वावडिं पुण्णमासिणि सरिए कसि देसंसि जोएइ ? । ताजंबुद्दीवस्स णं दीवस्स पाईणपडीणाययाए उदीणदाहिणाययाए जीवाए मंडलं चउन्बीसेणं सएणं छेत्ता पुरथिमिल्लसि चउभागमंडलंसि सत्तावीसं भागे उवाइणावित्ता अट्ठावीसहभाग वीसहा छेत्ता अट्ठारसं भाग उवाइणायित्ता तिहिं भागेहिं दोहि य कलाहिं दाहिणिल्लं चउन्भागमंडलं असंपत्ते, एन्थ णं सुरिए छावहिं पुण्णमासिणि जोएइ । ॥सूत्र॥५॥
छाया-तावत् एतेषां खलु पञ्चानां संवत्सराणां प्रथमां पोर्णसी सूर्यः कस्मिन् देो युनक्ति ? तावत् यस्मिन् खलु देशे सूर्यः चरमां द्वापष्टिं पौर्णमासी युनक्ति तस्मात् पौण मासीस्थानात् मण्डलं चतुर्विशेन शतेन छित्ता चतुर्नवति भागान् उपादाय, अत्र स्खलु स सूर्यः प्रथमां पौर्णमासी गुनक्ति । तावत् एतेषां खलु पञ्चानां संवत्सराणां द्वितीयां पौर्णमासी सूर्यः कस्मिन् देशे युनस्ति ? तावत् यस्मिन् खलु देशे सूर्यः प्रथमां पौर्णमासी युनक्ति तस्मात् पौर्णमासो स्थानात् मण्डल चतुर्विशेन शतेन छित्त्वा चतुर्नवति भागान् उपादाय, अत्र खलु स सूर्यः द्वितीयां पौर्णमासी युनक्ति । तावत् खलु पञ्चानां संवत्सराणां एतीर्या पौर्णमासी सूर्यः कस्मिन् देगे युनक्ति ' तावत् यस्पिन् स्खलु देशे सूर्यः द्वितीयां पौर्णमासी युनक्ति तस्मात् पौर्णमासी स्थानान् मण्डलं चतुर्विगेन शतेन छिरखा चतुर्नवति मागान् उपादाय अत्र बलु स सूर्यः तृतीयां पौणमासी युनक्ति । नाचत एतेषां खलु पञ्चानां संवत्सराणां द्वादशी पौर्णमासी सूर्यः कम्मिन् देशे युनक्ति ? तावत् यस्मिन् खलु देशे