________________
चन्द्र प्रज्ञप्तिसूत्रे
२४
ऊणा, दुवालसमुहुत्ते दिवसे भवइ चउर्हि एगसट्टिभागभुहुत्तेहिं अहिए । एवं खलु एएणं उarei पविसमा सूरिए तयाणंतराओ मंडलाओ तयाणंतरं मंडल संकममाणे२ दो दो एसट्टिभागमुहुत्ते एगमेगे मंडले राइखेत्तस्स निब्बुड्ढेमाणे२ दिवसखेत्तस्स अभिबुड्ढेमाणे सव्वमंतर मंडलं उपसंकमित्ता चारं चरइ । ता जया णं सूरिए सव्व - बाहिराओ मंडलाओ सव्वमंतर मंडलं उवसंकमित्ता- चारं चरइ तया णं सव्ववाहिरं मंडल पणिहाय एगेणं तेयासीएणं राईदियसएणं तिष्णि छावट्टिएगसट्ठिभागमुहुत्तसाई राइखेत्तस्स निव्वुटित्ता दिवसखेत्तस्स अभिवुढित्ता चारं चरह तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ । एस णं दोच्चे छम्मासे । एस णं दोच्चस्स छम्मासस्स पज्जवसाणे । एस णं आइचसंवच्छरे । एसणं आइच्चसंवच्छरस्स पज्जवसाणे || सु० ४ ( ३ ) ||
इति खलु तस्सेवं आइचचसंवच्छरस्स सई अहारसमुहुत्ते दिवसे भवई, सई अट्ठारसमुत्ता राई भवइ । सई दुवालसमुहुत्तो दिवसे भवइ, सई दुवालसमुहुत्ता राई भवइ । पढमे छम्मासे अस्थि भट्टारसमुहुत्ता राई, णत्थि अट्ठारसमुहुत्ते दिवसे भवइ, अस्थि दुवालसमुहुत्ते दिवसे, णत्थि दुवालसमुहुत्ता राई भइ । दोच्चे छम्मासे अस्थि अट्ठारसमुहुत्ते दिवसे, णत्थि अट्ठारसमुहुत्ता राई भवइ, अस्थि दुवालसमुहुत्ता राई, णत्थि दुवालसमुहुत्ते दिवसे भवइ । पढमे वा छम्मासे दोच्चे वा छम्मासे णत्थि पण्णरसमुहुत्ते दिवसे, णत्थि पण्णरसमुहुत्ता राई भवइ, गण्णत्थ राईदियाणं बुड्ढोबुड्ढी मुहुचाणं चयोवचएणं, णण्णत्थ वा अणुवायगई ॥ सृ० ४ ॥
|| पढमस्स पाहुडस्स पढमं पाहुडपाहुडं समत्तं ॥ १-१ ॥
छाया त् अयं खलु जम्बूद्वीपो द्वीपः सर्वद्वीपसमुद्राणां सर्वाभ्यन्तर. यावत् विशेषाधिकः परिक्षेपेण प्रज्ञप्तः । तावत् यदा खलु सूर्यः सर्वाभ्यन्तरमण्डलम् उपसंक्रम्य चार चरति तदा खलु उत्तमकाष्ठाप्राप्तः उत्कर्षकः अष्टादशमुत्त दिवसो भवति, द्वादशमुहुर्त्ता रात्रिर्भवति । अथ निष्क्रामन् सूर्यः नव सवत्सर अयन् प्रथमे अहोरात्रे अभ्यन्तरानन्तर मण्डल उपसंक्रम्य चार चरति । तावत् यदा खलु सूर्यः अभ्यन्तरानन्तर मण्डल' उपसंक्रम्य चार चरति तदा खलु अष्टादशमुहूर्त्ता दिवसो भवति द्वाभ्याम् एक षष्टिभागमुहूर्त्ताभ्यामूनः, द्वादशमुहर्त्ता रात्रिर्भवति द्वाभ्याम् एकषष्टिभागमुहर्त्ताभ्यामधिका, अथ निष्क्रामन् सूर्यो द्वितीये अहोरात्रे अभ्यन्तर तृतीय मण्डलमुपसंक्रम्य चार चरति । तावत् यदा खलु सूर्यः अभ्यन्तर तृतीयं मण्डलमुपसंक्रम्य चार चरति तदा खलु अष्टादशमुत्त दिवसो भवति चतुर्भिरे कषष्टिभागमुहुर्तेरूनः, द्वादशमुहूर्त्ता रात्रिर्भवति चतुर्भिरे कषष्टिभागमुहुत्तैरधिका । पव खलु पतेन उपायेन निष्क्रामन् सूर्य तदनन्तरात्