SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा०९-१ सू०४ पाहाभ्यन्तरमण्डलसंचारेणदिनरात्रिमाननि० २३ तत्र एतादृश्यां स्थिती 'को हेऊ' को हेतुः-किं कारणम् ? 'त्ति वएज्जा' इति वदेत् इति कथ्यतामिति गौतमप्रश्नः सू० ४ (१) ।। पूर्व गोममेन दिवसरात्रिपरिमाणविषये प्रश्नः कृत इति प्रदर्शितम् , साम्प्रतं भगवता किमुत्तरं दत्तमिति प्रदर्शयन् उत्तरवाक्यमाह-'ता अयं णं' इत्यादि । मूलम् - ता अयं णं जंबुद्दीवे दीये सव्वदीवसमुद्दाणं सबभंतराए जाव विसेसाहिए परिक्खेवेणं पण्णत्ते । ता जयाणं सरिए सबभंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, दुवालसमुहुत्ता राई भवइ । निक्खममाणे सुरिए नवं संवच्छरं अयमाणे पढमसि अहोरत्तंसि अभितराणंतरं मंडलं उवसंकमित्ता चारं चरइ । ता जया णं सुरिए अम्भितराणंतरं मंडलं उवसंकमित्ता चारं चरड तया णं अट्ठारसमुहुत्ते दिवसे भवइ दोहि एगसट्ठिभागमुहुत्तेहि ऊणे, दुवालसमुहुत्ता राई भवइ दोहि एगसद्विभागमुहुत्तेहि अहिया । से णिक्खममाणे सुरिए दोच्चंसि अहोरतंसि अ०भतर तच्चं मंडलं उवसंकमित्ता चारं चरइ । ता जया णं सुरिए अम्भितरं तच्चं मंडलं उवंसकमित्ता चारं चरइ तया णं अट्ठारसमुहुत्ते दिवसे भवइ चउहि एगसद्विभागमुहुतेहिं ऊणे, दुवालसमुहुत्ता राई भवइ, चउहि एगसहिभागमुत्तेहि अहिया । एवं खलु एएणं उवाएणं णिक्खममाणे मूरिए तयाणतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे दो दो एगसटिभागमुहुत्ते एगमेगे मंडले दिवसखेत्तस्स विबुड्ढेमाणे २ रयणिखेत्तस्स अभिवुड्ढेमाणे२ सव्ववाहिरं मंडलं उपसंकमित्ता चारं चरइ । ता जया णं सुरिए सव्ववाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं सव्वन्भंतरमंडलं पणिहाय एगेणं तेयासीएणं राइंदियसएणं तिण्णि छावढे एगसहिभागमुहुत्तसयाई दिवसखेत्तस्स निव्वुढित्ता राइखेत्तस्स अभिवुढित्ता चारं चरई तया णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहुत्ते दिवसे भवइ । एस ण पढमे छम्मासे । एस णं पढमस्स छम्मासस्स पज्जवसाणे |सू० ४ (२) ॥ से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरसि वाहिराणतरं मंडलं उवसंकमित्ता चारं चरइ । ता जया णं सूरिए वाहिराणंतरं मंडलं उवसंकमित्ता चारं चरई तया णं अट्ठारसमुहुत्ता राई भवइ दोहिं एगसद्विभागमुहुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवइ दोहिं एगसट्ठिभागमुहुत्तेहिं अहिए । से पविसमाणे सूरिए दोच्चंसि अहोरत्तसि बाहिरं तच्चं मंडलं उचसंकमित्ता चारं चरइ । ता जया णं सुरिए बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं अट्ठारसमुहुत्ता राई भवइ चउहि एगसद्विभागमुहुत्तेहि
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy