________________
६२
चन्द्रप्राप्तिप्रकाशिक टीका प्रा० १० प्रा. प्रा. २२ सू०३ नक्षत्राणां चन्द्रेण सह योगकरणम् ४५१
ततश्चतुश्चत्वारिंशत्तमामावास्यायाश्चिन्तायां त्रिचत्वारिंशत् (४३) चन्द्रमासाः, एक च चन्द्रमासस्य पर्वलभ्यते, ततत्रिचत्वारिंशत् त्रिशता गुण्यन्ते, जातानि नवत्यधिकानि द्वादशशतानि (१२९०), तत उपरितनमेकं पर्व, चन्द्रमासस्य पर्वद्वयं भवतीत्यकपर्वगताः पञ्चदश प्रक्षिप्यन्ते, जातानि पञ्चाधिकानि त्रयोदशगतानि (१३०५), एषां द्वापष्टया भागे हृते लब्धा एकविंशतिः (२१), मा त्यज्यते, शेषास्तिष्ठन्ति त्रयः ते एकपष्टच्या गुण्यन्ते जातं त्र्यशीत्यधिकमेकं शतम् (१८३), तस्य द्वापष्टया भागो हियते लब्धी द्वौ, तौ त्यक्ती, शेपास्तिष्ठत्येकोनपष्टिः (५९), तदेव मागता-एकोनपटिटा पष्टिभाग प्रमिता तस्मिन् दिनेऽमावास्येति । अमावास्यासु पौर्णमासीपु च नक्षत्रानयनार्थ प्रागुक्तमेव करण गृह्यते । तत्र ध्रुवराशि:-पट्पष्टिर्मुहर्ताः, एकस्य च मुइतस्य पञ्च द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य एकः सप्तपष्टिभागः (६६- १)।
६२/६७ तत्र चतुश्चत्वारिंशना गुण्यते, जातानि चतुरुत्तगणि एकोनत्रिंशच्छतानि (२९०४) मुहूर्तानाम् , एकस्य च मुहूर्त्तस्य द्वापष्टि भागाना विशत्यधिके । शते (२३०) एकस्य च द्वापष्टि भागस्य चतुश्चत्वारिंशत् सप्तपष्टिभागाः (१४) तदेवं सर्वाङ्कितः - मु...- २२०४४ ) तत्र पुनर्वसु प्रभृतिकमुत्तरापाढापर्यन्तं मुहर्तानां द्विचत्वारिंशदधिकानि चत्वारिशतानि, एकस्य च मुहूर्तस्य पट्चत्वारिंगट्टापष्टिभागा. (४४२-४६) इत्येवं प्रमाणं शोध्यते, जातानि मुह
नां द्वापष्टयाधिकानि चतुर्विशतिशतानि (२४६२), एकस्य च मुहूर्तस्य चतुः सप्तत्यधिकमेकं शत द्वापष्टिभागानाम् (२७)। ततोऽभिजिदादि सकलनक्षत्रमण्डलशोधनकम् एकोनविंशत्यधिकानि अष्टौ शतानि, एकस्य च मुहूर्त्तस्य चतुर्वि शतिपिष्टिभागाः, एकस्य च द्वापष्टिभागस्य पहपष्टिः सप्तपष्टिः भागाः (८१९-२४३६) इस्येवं प्रमाणं यावत्संभवं शोधनीयम् । तत्र त्रिगुणमपि शुद्धिमासादयतीति त्रिगुणं कृत्वा शोध्यते, स्थिता पश्चात् षड्मुहूर्ताः, एकस्य च मुहूनस्य सप्तत्रिंशद् द्वापप्टिभागाः, एकस्य च द्वापष्टिभागस्य सप्तचत्वारिंशत् सप्तषष्टिभागाः(६-३०/४०) । तत आगतं यत् चतुश्चत्वारिंशत्तमाममावास्यामभिजिन्नक्षत्रं पट्सु मुहूर्तेषु,
६।६७ 'सप्तमस्य च मुहूर्नस्य सप्तत्रिंगति द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्य सप्त चत्वारिंशति सप्त षष्टि भागेषु गतेपु सत्सु परिसमापयतीति ॥ सूत्र ३॥