________________
चन्द्राप्तिप्रकाशिका टीका प्रा. १० प्रा. प्रा. २२ सू.२ सीमाविष्कम्भनिरूपणम् ४२५ अस्थि णक्खत्ता जेसि णं दो सहम्सा दयुत्तरा सत्तद्विभागतीसइ भागाणं सीमा विक्खभो। अस्थि जक्सत्ता जेसि णं तिसहस्सं पंचदमुत्तरं सत्तट्ठिभागतीसइभागाणं सीमाविक्खभो । ता एएसि गं छप्पण्णाए णक्खत्ता णं कयरे णक्खत्ता जेसि णं छसयातीसा तं चेव उच्चारेयव्यं जाच ता एएसिणं छप्पण्णाए णक्खत्ता णं कयरे णक्खत्ता जेसि णं तिसहस्सं पंचदमुत्तरं यत्तद्विभागतीसहभागाणं सीमाविक्ख भो ? । ता एएसिणं छप्पण्णाए णक्खत्ताणं तत्त्य जे ते णक्खता जेसि णं छ सया तीसा सत्तद्विभागतीसइभागाणं सीमाविक्खनो ते णं दो अभिई । तत्थ जे ते णखत्ता जेसि णं सहस्सं पंचुत्तरं सत्तविभागती सइभागाणं सीमा विक्खंगो ते णं बारस, तं जहा-दो सयभिसया २, जाव दो जेट्टा १२ । नत्य जे ते णवत्ता जेमि णं दो सहस्सा दयुत्तरा सत्तद्विभागतीसइभागाणं सीमा विक्ख भो तेणं तीसं. तं जहा-तो-सवणा २ जाव दो पुव्बासाहा ३० । तत्थ जे ते णखत्ता जेसिणं तिसहस्सं पंचदमुत्तरं सत्तद्विभाग तीसर भागाणं सीमा-विक्खंभोते णं वारस, तं जहा-दो उत्तरापोवया २ जाव दो उतरासाढा । सूत्र ॥२॥
छाया-तावत् कथं ते सीमाविष्कम्भ आख्यातः? इति वदेत् तावत् पतेपां खलु पाञ्चाशतो नक्षत्राणां (मध्ये) सन्ति नक्षत्राणि येषां खलु पट् शतानि त्रिशानि (विशदधिकानि) सप्तपष्टिभागत्रिंशद्भागानां विष्कम्भः। सन्ति नक्षत्राणि येषां खलु द्वे सहा दशोत्तरे सप्तपष्टि भागत्रिंशद्भागानां सीमाविष्कम्भः। सन्ति नक्षत्राणि येषां ग्वलु त्रिसहनं पञ्चदशोत्तरं सप्तपष्टिभागात्रिंशद्भगानां सीमाविष्कम्भः । तावत् एतेषां खलु पष्टि पञ्चाशतो नक्षत्राणां कतराणि नक्षत्राणि येषां खलु पट्शतानि त्रिशानि तदेवउच्चारयितव्यं यावत् एतेषां स्खलु पट्पञ्चाशतो नक्षत्राणां कतराणि नक्षत्राणि येषां खलु त्रिसहस्रपञ्चदशोत्तरं सप्तपष्टित्रिशद्भागानां सीमाविष्कम्भः तावत् पतेषां खलु षट्पञ्चाशतो नक्षत्रणां तत्र यानि तानि नक्षत्राणि येपां खलु पट्शतानि त्रिंशानि सप्तपष्टिभागत्रिंशद्भागानां सीमाविष्कम्भः, तौ खलु द्वौ अभिः जितौ । तत्र यानि तानि नक्षत्राणि येषां खलु सहन पञ्चोत्तरं सप्तपष्टि भाग त्रिंशद्भागार्ना सीमाविष्कम्भः तानि खलु द्वादश तद्यथा-द्वी शतभिपजौ २ यावत् द्वौ ज्येष्ठे । तत्र यानि तानि नक्षत्राणि येषां खलु हे सहने दशोत्तरे सप्तपष्टि भाग त्रिंशद्भगानां सीमाविष्कम्भा, तानि खलु त्रिंशत्, तद्यथा-द्वौ श्रवणौ २ यावत् हे पूर्वापाढे ३०। तत्र यानि तानि नक्षत्राणि येषां खलु त्रीणि सहस्त्राणि पञ्चदशोत्तराणि सप्तपष्टि भागत्रिंशद्भागानां सीमाविष्कम्भा, तानि खलु द्वादश, तद्यथा-वे उत्तराप्रोष्टपदे यावत् द्वे उत्तरापाढे ॥सू० २॥
व्याख्या- 'ता कहं ते सीमाविक्खभे' इति, 'ता' तावत् ,'कह' कथं केन प्रकारेण क्रियत्या विभागसख्यया हे भगवान् ! 'ते' त्वया 'सीमा विक्खंभे सीमाविष्कम्भः- सीमा विस्तार 'आहिए' आख्यातः, १ 'तिवएज्जा' इति वदेत, एतद्विपये कथयतु । एवं गौतमेंन पृष्टे भगवानाह