________________
चन्द्रशप्तिप्रकाशिका टीका प्रा. १० प्रा.प्रा.२०५ लक्षणसंवत्सरनिरूपणम् ४१५ यावत्परिमितं कालं अनैश्चगेऽभिजिन्नक्षत्रेण सह योगं करोति तावत्परिमितः कालः अभिजिच्छनैश्चरसंवत्सरः एवं यावत् कालं श्रवणेन सह शनैश्चरो योगं करोति तावत्परिमितः कालः श्रवणशनैश्चरसंवत्सर. कथ्यते । यस्मिन् यस्मिन् संवत्सरे येन येन नक्षत्रेण सह शनैश्चरो योगं युनक्ति स स संवत्सरस्तत्तन्नक्षत्रनाम्ना गनैश्चरसंवत्सरः कथ्यते इति भावः । तथा 'जं वा' यद्वा-अथवा 'सणिच्छर महरगहे अनैश्चरो महाग्रह 'तीसाए संवच्छरेहि' त्रिंशता त्रिंशत्संख्यकै. संवत्सरैः 'सव्वं नक्खत्तमंडलं' सर्व नक्षत्रमण्डलम् अष्टाविंशतिनक्षत्रात्मकं 'समाणेई' समानयाति स्व गत्या समापयति स कालः त्रिशद्वर्षात्मकः शनैश्चरसंवत्सर. इत्यपि बोध्यमिति । ॥सू० ५॥
इति श्री चन्द्रप्रज्ञप्तिसूत्रे चन्द्रज्ञप्ति प्रकाशिकायां--- टोकायां दशमस्य प्राभृतस्य विंशतितमम
प्राभृतप्रामृतं समाप्तम् श्री रस्तु ।
॥ दशमस्य प्राभृतस्यैकविंशतितमं प्राभृतप्राभृतम् ॥ गतं दशमग्य प्राभृतस्य विंशतितमं प्राभृतप्राभृतम्, तत्र पञ्च सवत्सरा. प्ररूपिताः । अथैकविंशनिनमं प्राभृतप्राभृतं निरूप्यते, अत्र पूर्वप्रतिज्ञातं यत् 'जोइसियदाराई ज्योतिषिक द्वाराणीति नक्षत्रचक्रस्य द्वाराणि वक्तव्यानि सन्तीति तद्विषयकं सूत्रमाह--'ता कहते जोइसस्स दारा' इत्यादि ।
मूलम्-ता कहते जोइसस्स दारा आहिया ति वएज्जा' तत्थ खलु इमाओ पंच पडिवत्तीभो पण्णत्ताओ, तं जहा-तत्थेगे एवमाहंमु ता कत्तियाइया सत्त नक्खत्ता पुव्वदारिया पण्णता एगे एवमाहंसु ॥१॥ एगे पुण एव माहंसु-ता महाइया सत्त णक्खत्ता पुन्वदारिया पण्णत्ता एगे एव माहंसु ॥२॥ एगे पुण्ण एव माहंसु-ता धणिहाइया सत्त णवत्ता पुन्चदारिया पण्णत्ता, एगे एव माहंसु ॥३॥ एगे पुणएवमाहंसु-अस्सिणियाइया सत्त णक्खत्ता पुन्चदारिया पण्णत्ता, एगे एवमाहंसु ॥४।। एगे पुणएवमाहंसु-ता
भरणियाइया सत्त णक्खत्ता पुन्बदारिया पण्णत्ता एगे एवमाहंमु ॥५॥ तत्थ णं जे ते एव। माहंगु ता कत्तियाइया सत्त णक्खत्ता पुव्वदारिया पण्णत्ता ते एवमासु तं जहा-कत्तिया, १
रोहिणी २, सठाणा ३, अदा ४, पुणव्वसु ५, पुस्सो ६, असिलेसा ७ ता महाइया सत्त णक्खत्ता दाहिणदारिया पण्णत्ता, तं जहा-महा १, पुनाफग्गुणी २, उत्तराफग्गुणी ३. हत्थो ४, चित्ता ५। साई ६, विसाहा ७ ता अणुराहाइया सत्त णक्खत्ता पच्छिमदारिया पण्णत्ता, तं जहा अणुराहा १, जेठा २, मूलो ३, पूव्वासाढा ४, उत्तरासाढा ५, अभिई ६, सवणो ७। ता धणिहाइया सत्त णक्खत्ता उत्तरदारिया पण्णत्ता, तं जहा-धणिट्टा १ सयभिसया २, पुब्बापोद्ववया ३, उत्तरापोवया ४, रेवई ५, अस्सिणी ६, भरणी ७।