________________
४१२
चन्द्रप्राप्तिसूत्रे साम्प्रतं-लक्षणसंवत्सरमाह- 'ता लक्खणसंवच्छरे' इत्यादि ।
मूलम्-ता लक्खणसंवच्छरे पंचविहे पण्णत्ते, तंजहा-नक्खत्ते, १ चंदे उऊ ३, आइच्चे ४, अभिवढिए ५, ता लक्खणसंवच्छरे पंचविहा लक्खणा पण्णत्ता,-तं जहा--
"समगं णक्खत्ता जोयं जोएंति समगं उऊपरिणमंति । नच्चुण्हेंनाइसीए, वहुउदए होइ णक्खत्ते ॥१॥ ससि समग पुण्णमासिं, जोइंति विसमचारि णक्खत्ता । कडओ बहुउदओ य, तमाहु संवच्छरं चंदं ॥२॥ विसमं पवालिणो परिणमंति अणु ऊसुदिति पुप्फफलं । वासं न सम्म वासइ, तमाहु संवच्छरं कम्मं ॥३॥ पूढवि दगाणं च रसं, पुप्फ फलाणंच देइ आइच्चे। अप्पेण वि वासेणं, सम्म निप्फज्जए सस्सं ॥४॥ आइच्च तेयतविया, खण लवदिवसाउऊ परिणमंति । पूरेइ निण्णथलए, तमाहु अभिवड्ढयं जाण ॥५॥
ता सणिच्छरसंवच्छरेणं अट्ठावीसइ विहे पण्णत्ते, तं जहा-अभिई १ सवणे २ जाव उत्तरासाढा २८ । जंवा सणिच्छरे महग्गहे तीसाए संवच्छरेहि सव्वं, णक्खत्तमडलं समाणेइ । ॥सूत्र॥५॥ दसमस्स पाहुडस्स वीसइमं पाहुडपाहुडं समत्तं ॥१०-२०॥
छाया-तावत् लक्षणसंवत्सरः पवविधः प्रज्ञप्तः, तद्यथानाक्षत्रः १. चान्द्रः २, आर्तवः ३, आदित्यः ४, अभिवद्धितः ५। तावत् लक्षणसंवत्सरे पञ्चविधानि लक्षणानि प्रक्षतानि, तद्यथा
"समकं नक्षत्राणि योगं युञ्जन्ति, समकम् ऋतवः परिणमन्ति । नात्युष्णः नातिशीतः, वहृदको भवति नाक्षत्रः, ॥१॥ शशिसमकपूर्णमासी योग युञ्जन्ति विषमचारिनक्षत्राणि । कटुको बहूदकश्च, तमाहु संवत्सरं चान्द्रम् ॥२॥ विपमं प्रवालिनः परिणमति अनृतुपु ददति पुष्पफलम् । वर्ष न सम्यक वर्पति, तमाहुः संवत्सरं कार्मम् ॥३॥ पृथिव्युदकानां च रस, पुष्पफलानां च ददाति आदित्यः । अल्पेनाऽपि वर्पण, सम्यग् निष्पद्यते सस्यम् ॥8॥ आदित्य तेजस्तप्ताः, क्षणलवदिवसातवः परिणमन्ति । पूरयति निम्नस्थलकान्, तमाहु अभिवद्धितं जानीहि ॥५॥