________________
चन्द्रप्तिप्रकाशिका टीका प्रा०१-१०३-४ सूर्यसंचारमण्डलसंख्या- दिनरात्रिमाननि०२१
छाया - तावत् पतया खलु अद्धया सूर्य कति मण्डलानि चरति ? कति मण्डaft द्विकृत्वश्वरति ? कति मण्डलानि पककृत्वश्चरति १ । तावत् चतुरशीतिर्मण्डलशतं चरति, द्वपशीतं च मण्डलशतं द्विः कृत्वश्चरति, तद्यथा - निष्क्रामन् चैव प्रविशन् चैव । द्वे च खलु मण्डले एककृत्वश्चरति, तद्यथा - सर्वाभ्यन्तरं चैव मण्डलं, सर्वपाहा चैव मण्डलम् ॥ सू० ३ ॥
व्याख्या- 'ता' तावत् प्रथमम् 'एयाए' एतया - 'सर्वाभ्यन्तरमण्डलात् सर्व वाह्यमण्डले गत्वा पुनस्ततो निवर्त्य सर्वाभ्यन्तरमण्डले समागच्छति एतद्रूपया 'अद्धाए' मद्धया - कालेन 'सूरिए' सूर्य: 'कड़ मंडलाई' कति मण्डलानि कतिसंख्यकानि मण्डलानि 'चरइ' चरति-भ्रमण - विषयीकरोति ? तेषु पुनः 'कई मंडला " कति मण्डलानि 'दुक्खुत्तो' द्विः कृत्वः - द्विवारं 'चरई ' चरति ? तथा 'कड़ मंडलाई' कति मण्डलानि 'एगखुत्तो' एककृत्वः - एकवारं 'चर' चरति ! भगवान् नाह—हे गौतम | 'ता' इति इति तावत् 'चुलसी' चतुरशीतिः 'मण्डलसयं' मण्डलशतं च चतुरशीत्यधिकं शतमेकं १८४ मण्डलानां 'चरई' चरति भ्रमणविषयी करोति ततोऽधिकस्य सूर्यसम्बन्धिमण्डलस्याऽसद्भावात् । तथा 'बेयासीई' द्वयशीतिः 'मंडलसयं' मण्डलशतं च द्वयशीत्यधिकं शतमेकं १८२ मण्डलानां 'दुक्खुत्तो' द्विः कृत्वः द्विवारं 'चरइ' चरति ‘तं जहा' तद्यथा - 'णिक्खममाणे चेव पविसमाणे चेव' निष्क्रामन् चैव सर्वाभ्यन्तर मण्डलाद्वहिनि स्मरन् प्रविशन् चैव सर्वबाह्यमण्डलात्सर्वाभ्यन्तरमण्डलं प्रापयंश्चेति द्विवारं चरतीति । 'दुवे य खलु मंडलाई 'ट्टे च खलु मण्डले सर्वाभ्यन्तर सर्व बाह्यरूपे 'एगक्खुत्तो' एकवारं एकैकवारम् 'चरइ' चरति - 'तं जहा ' तद्यथा - 'सच्च मंतरं चैव मंडलं' सर्वाभ्यन्तरं चैव मण्डलम् तथा 'सव्वारिं चैव मंडलं' सर्वबाह्यं चैव मण्डलम् एकवारं सर्वाभ्यन्तरमण्डलम्, एकवारं च सर्वबाह्यमण्डलमिति भावः ॥ सू० ३ ||
"
अथादित्यसंवत्सरस्य दिवसरात्रि मुहर्त्तविषये प्रश्नयति - 'जइ खलु' इत्यादि ।
मूलम् – जइ खलु तस्सेव आइच्चसंवच्छरस्स सई अट्ठारस मुहुत्ते दिवसे भव, स अहारसमुहुत्ता राई भवइ, सई दुवालसमुहुत्ते दिवसे भवइ, सई दुवालसमुहुत्ता राई भवइ । से पढमे छम्मासे अस्थि अट्टारसमुहुत्ता राई, नत्थि अहारसमुहुत्ते दिवसे, अत्थि दुवालसमुहुत्ते दिवसे, नत्थि दुवालसमुहुत्ता राई भवइ । दोच्चे छम्मासे अस्थि अट्ठारसमुहुत्ते दिवसे, णत्थि अट्ठारसमुहुत्ता राई, अस्थि दुवालसमुहुत्ता राई, णत्थि दुवालसमुहुत्ते दिवसे भवइ । पढमे वा छम्मासे दोच्चे वा छम्मासे णत्थि पणरसमुहुत्ते दिवसे भवइ णत्थि पणरसमुहुत्ता राई भवइ तत्थ को हेउत्ति वएज्जा ? || सू० ( ४ ) १ ||