________________
३९४
. चन्द्रप्राप्तिसूत्रे रूपं तृतीय पर्व समापयतीति ।। अनेनैव रीत्या शेषपर्वसमापकान्यपि सूर्यनक्षत्राण्यानेतन्यानोति ।
तथा चोक्तं शेपभागविपये-"..... .ता उत्तराहिं चेव फग्गुणीहि, उत्तराणं फग्गुणीणं चत्तालीस मुहुत्ता पणतीसं च वासद्विभागा मुहत्तस्स, वासटिभागं च सत्तट्टिहा छेत्ता पण्णही चुणिया भागा सेआ" छाया-तावत् उत्तराभिः चैव फाल्गुनीभिः, उत्तराणां फाल्गुनीनां चत्वारिंशन्मुहूर्ता, पञ्चत्रिंशच्च द्वापष्टिभागा मुहूर्तस्य, द्वापष्टिभागं च सप्तपष्टिधा ठित्वा पञ्चपष्टिः चूर्णिका भागाः शेपाः (४०-२८-१)उत्तराफाल्गुनीनक्षत्रस्य द्वयर्धक्षेत्रत्वेन पञ्चचत्वारिंशन्मुहुर्तात्मकत्वात् मुक्त शेपयोईयोः संमेलने जायन्ते उत्तराफाल्गुनीनक्षत्रस्य परिपूर्णा पञ्चचत्वारिंशन्मुहूर्त्ता (४५) इति । ___ अथवा कस्मिन् पर्वणि किं सूर्यनक्षत्रं भवतीति परिज्ञानार्थमत्रेमाः सप्त करणगाथाः प्रदर्श्यन्ते'तेत्तीसं' इत्यादि, तथाहि
"तेत्तीसं च मुहुत्ता, विसटिभागा य दो मुहुत्तस्स । चुत्ती चुण्णियभागा, पब्बीकया रिक्ख धुवरासी ॥१॥ इच्छा पच्च गुणाओ, धुवरासीओ य सोहणं कुणम् । पूसाईणं कमसो, जह विट्ठमणतनाणीहि ॥२॥ उगवीसं च मुहुत्ता, तेयालीसं विसहि भागा य । तेत्तीस चुण्णियाओ, पूसस्स य सोहणं एयं ॥३॥ उगुयालसयं उत्तर-फग्गु उगुणह दो विसाहामु । चत्तारि नवोत्तर उत्तराण साढाण सोज्झाणि ॥४॥ (प्र. ५०००) सव्वत्थ पुस्ससेसं, सोज्झं अभिइस्स च उरइगवीसा । वावट्ठी छन्भागा, वत्तीसं चुण्णिया भागा ॥५॥ उगुणत्तर पंच सया, उत्तर भवय सत्त उगुवीसा । रोहिणि अट्टनवोत्तर, पुणव्वसंतम्मि सोज्झाणि ॥६॥ अट्ठसया उगुवीसा, विसहिभागा य होति चउवीसं ।
छावट्ठी सत्तहि भागा पुस्सरस्स सोहणगं ॥७॥" छाया- त्रयस्त्रिंशच्च मुहूर्ताः, द्वापष्टि भागौ च द्वौ मुहूर्तस्य ।
चतुस्त्रिशत् चूर्णिका भागा पर्वीकृत ऋक्षध्रुव राशिः ॥१॥ इच्छापर्वगुणात् ध्रुवराशितश्च शोधनं कुरुत । पुण्यादीनं क्रमशः यथा दृष्टमनन्तज्ञानीभिः ॥२॥