SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्तिप्रकाशिका टीका प्रा. १० प्रा. प्रां.२० सू. ३. द्वितययुगसंवत्सरस्वनिरूपणम् ३८७ श्रवणः १३ । चतुर्दशस्य पितृदेवा: - पितृदेवतोपलक्षिता मघा १४ । पञ्चदशस्थान:अजदेवतोपलक्षिताः पूर्वभाद्रपदा : १५ षोडशस्यार्यमा अर्यमदेवतोपलक्षिना उत्तरफाल्गुन्यः १६, सप्तदगस्य अभिवृद्धिः - अभिवृद्धिदेवतोपलक्षिता उत्तरभाद्रपदा १७ । अष्टादशस्य चित्रा १८ | एकोनविंशतितमस्याश्वः अश्व देवतोपलक्षिता - अश्विनी १९ । विशतितमस्य विशाखा २० एकविशतितमस्य रोहिणी २१ द्वाविशतितमस्य मूलः २२ । त्रयोविंशतितमस्यार्द्रा २३ । चतुर्विंशतितमस्य विष्वकू - विष्वग् देवतोपलक्षिता उत्तराषाढा २४ । पञ्चविंशतितमस्य पुप्यः २५ । पविंशतितमस्य धनिष्ठा २६ । सप्तविंशतितमरय भगः- भगदेवतोपलक्षिताः पूर्वाफाल्गुन्यः २७ • अष्टा विंगतितमस्याजः - अज देवतोपलक्षिताः पूर्वभाद्रपदा २८ एकोनत्रिशत्तमस्यार्यमा अर्यमदेवतोपलक्षिता उत्तरफाल्गुन्यः २९ त्रिंशत्तमस्य पुष्यः पुष्यदेवतोपलक्षिता रेवती ३० । एकत्रिंशत्तमस्य स्वातिः ३१ । द्वात्रिंशत्तमस्याग्नि-अग्निदेवतोपलक्षिताः कृत्तिकाः ३२ । त्रयसिशत्तमस्य मित्रदेवामित्रनाम देवतोपलक्षिता - अनुराधा ३३ । चतुस्त्रिंशत्तमस्य रोहिणी ३४ । पञ्चत्रिंशत्तमस्य पूर्वापाढा ३५ । पत्रिशत्तमस्य पुनर्वसुः ३६ सप्तत्रिंशत्तमस्य विष्वग्देवाः - विष्वग्देवतोपलक्षिता उत्तराषाढाः ३७ | अष्टत्रिशत्तमस्याहि: - अहि देवतोपलक्षिता अश्लेपा ३८ । एकोनचत्वारिंशत्तमस्य वसु:- वसुदेवतोपलक्षिता धनिष्ठा ३९ । चत्वारिंशत्तमस्य भगःभगदेवतोपलक्षिताः पूर्वाफाल्गुन्य: ४० । एकचत्वारिंशत्तमस्याभिवृद्धिः - अभिवृद्धिदेवतोपलक्षिता उत्तरभाद्रपदाः ४१ । द्वाचत्वारिंशत्तमस्य हस्तः ४२ । त्रिचत्वारिंशत्तमस्याश्वः - अश्वदेवतोपलक्षिता - अश्विनी ४३ | चतुश्चत्वारिंशत्तमस्य विशाखा ४४ । पञ्चचत्वारिंशत्तमस्य कृत्तिका ४५ । पट्चत्वारिशत्तमस्य ज्येष्ठा ४६ । सप्तचत्वारिंशत्तमस्य सोमः - सोमदेवतोपलक्षितं मृगशिरा ४७ | अष्टचत्वारिंशत्तमस्यायुः - आयुर्देवतोपलक्षिताः पूर्वापाढा : ४८ । एकोनपञ्चाशत्तमस्य रविः--रचिनामकदेवतोपलक्षिता पुनर्वसुः ४९ । पञ्चाशत्तमस्य श्रवणः ५० । एक पञ्चाशत्तमस्य पिता- पितृ देवतोपलक्षिता मघा ५१ द्विपञ्चाशत्तमस्य वरुणः- चरुणदेवतोपलक्षितं शतभिपक् ५२ त्रिपञ्चाशत्तमस्य भगः - भगदेवतोपलक्षिताः पूर्वफाल्गुन्यः ५३ । चतुष्पञ्चाशत्तमस्या भिवृद्धिः - अभिवृद्धि देवतोपलक्षिता उत्तरभाद्रपदा : ५४ । पञ्च पञ्चाशत्तमस्य चित्रा ५५ । पट्पञ्चाशत्तमस्याश्वः-अश्व देवतोपलक्षिता- अश्विनी ५६ । सप्तपञ्चाशत्तमस्य विशाखा ५७ । अष्ट पञ्चाशत्तमस्याग्निः-अग्निदेवतोपलक्षिताः कृत्तिकाः ५८ । एकोनषष्टितमस्य मूलम् ५९ । षष्टितमस्य आर्द्रा ६० एकपष्टितमस्य विष्वक्- विश्वग्देवतोपलक्षिता उत्तराषाढा ः ६१ । द्वाषष्टितमस्य पुष्यः ६२ । उपसंहरन्नाह - 'एए' इत्यादि, 'एए' एतानि पूर्वोक्तानि 'नक्खत्ता' नक्षत्राणि द्विषष्टिसख्यकानि जुगपुव्वद्धे' युगपूर्वार्द्धे युगस्याद्धे पूर्वभागे 'विसद्धि पब्वेसु' द्विषष्टि पर्वसु क्रमेण ज्ञातव्यानि ||५|| इति गाथापञ्चकार्थः ॥ एवमेव प्रागुक्तकरणवशा दुत्तरार्धेऽपि द्वापष्टि सख्यकेषु पर्वसु एतान्येवानेनैव क्रमेण नक्षत्राणि वेदितव्यानि ।
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy